पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
शिवार्चनचन्द्रिकायस्य

स्थ वामभागे निवेश्य वस्त्रपूतशुद्धजलपरिपूर्णजलपालं च दक्षिणभागेनिवेश्य आत्मार्चनावरणपूजार्थं गन्धंपुष्पादिकं शिवीद्रव्येभ्यः पृथग्नित्रय अ र्यपाद्याचमनीयजलानि पूरयेत् । चत्वार्ययीणि ॥ सामान्यार्थं विशेषाध्यैः निरोधायै पराङ्मुखार्यमिति । द्वारपालावरणदेवतादीनां सामान्यायैः शिवस्याकालेषु विशेषार्थं शियस्यैत्र निरोधनसंस्कारसमये निरोधायें विसर्जनसमये पराङ्मुखार्यम् । चतुर्ण मेतेषामर्षीणां चत्वारि पात्राणि दशपलप्रमाणेनत्र पञ्चपलप्रमाणेनवा सार्धद्विपलप्रमाणेनवा यथासम्भवप्रमा प्लधाः सुवर्णरजततत्रान्यतमद्रव्येणञ्च पञ्चपत्रोन्नतानि पञ्चपर्वघिवृतानि वृत्ताकाराणि चतुरस्राकारागिवा बहिरष्टदळपझांकितानि एकांडुळिप्रमा पानि अंगुळचतुर्थाशघनानि उक्तप्रकारादर्धप्रमाणानिवा तदर्धप्रमाणा निघा अर्यपात्राणि प्राह्याणि । (१) पाद्याचमनपञ्चगव्यपञ्चामृतगन्धधूप दीपपात्रघण्टादीन्यपि पूर्वोक्तदशपलादिप्रमाणेनैव कर्तव्यानि । तत्र . पा- षडंगुळउपविस्तारं चढंगुठेश्सेधं चतुरंगुळविरोधप्रदं चतुर् गुळनासिकं एकांगुळोष्ठे तदर्धमानं तदर्धमानंचा कर्तव्यम् ।(आचमन पात्र) पाद्यक्षेपपात्र मष्टांगुळोसेधे पोडशांगुळविस्तारं चतुरंगुळोसे धमष्टा ड्ळार्घिस्तारपादयुक्तं एकाळोष्टमुक्तप्रकारार्धप्रमाणं तदर्धप्रमाणेघा वृत्त कङ्कणयुक्तपार्श्वद्वयं कर्तव्यम् । आचमनपात्रं द्वादशांगुळसेधं विस्तार कुक्षिकं पङगुळविस्तारेण पडेंगुळसेनश्च पादेन युक्तं द्वयंगुळत्र्यंगुळो रसेधकप्तुं एकांगुळोष्ठे त्र्यंगुळाविस्तारमुख वैच्छिकप्रमाणमुकुळाकार- वितानसंयुक्तं चतुरंगुळप्रमाणलिखत्रययप्रमाणरन्ध्रमूलप्रभृतिक्रमापचि तपरिमाणनासिकायुक्तं तदर्धपरिमाणं वा कर्तव्यम् । यद्वा पाद्याचमनीय-


१. सुवर्णद्यभावे शुक्ति खङ्गशृङ्गशिलादारुनाळिकेरकर्कादिनिर्मिता निवानममृत्पात्ररूपाणि वा पलाशाव्जकदळीदळादिकृतपर्णपुटरूपाणि धा ऽर्थपात्राणि ग्राह्याणीति पुस्तकान्तरऽधिकं वर्तते ।