सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
शिवार्थः संन्द्रिका?fर्भ

विषयेभ्यः प्रयाहृतं मनो नैवैद्यमिति भावथिल्ला समर्पयेत् । मुगुनामाण प्राणस्य गमागममेव जपवेन भावयेत् । पार्थिवादिपञ्चधारणास्थिरीकृत सदाशिवावयत्रतध्यानकल्पितै स्तत्तदत्रयत्रोचितैः भूषणैश्चभूषयेत् । शि वोऽहमिति शिवसाम्यभावनारूप मात्मनिवेदनं च कुर्यात् । यद्वा-अभि- घेकानन्तरं गन्धशब्दस्पर्शरूपरसतन्मात्रचन्दनपुष्पधूपदीपनैवेद्यान्यामना समर्प येत् । तन्नायं क्रमः-मूलमन्त्रोच्चारणपूर्वकं हां सद्योजाताय शिवाय गन्धतन्मात्रात्मकं चन्दनं समर्पयामि । होमोशनायाशिवाय शब्दतन्मात्रा त्मकं पुष्पं समर्पयामि । हें तपुरुषाय शिवाय स्पर्शतन्मात्रात्मकं धूपं सम र्पयामि । हूमघोराय शिवाय रूपतन्मात्रात्मकं दीपं समर्पयामि । हिं वामदे वाय शिवाय रसतन्मात्रात्मकं नैवेद्य समर्पयामीति भावयेत् । ततो हस्तप्रक्षा ळनमुखघासदानानन्तरं सत्वरजस्तमोगुणात्मकं तांबूलं समर्पयामीति भा- वयेत् । ततोनीराजनं परिकस्य । बुद्धिस्थमायुना क्तं दर्पणं मङ्ग- ळानिच । मनोवृत्तिर्विचित्रा ते नृत्तपेण कल्पिता ॥ ध्वनयो गीतरूपेण शब्दत्राद्यप्रभेदतः। सुषुम्ना ध्वजरूपेण प्राणाद्याश्चमरामना ॥ अहङ्कारो गजवेन क्ऋते देहो रथात्मना । मनः प्रग्रहरूपेण बुद्धिस्सारथिरूपतः । सर्वमन्यन्मया कृतं तत्रोपकरणात्मनेति । सर्वमात्मीयं बुद्धिमनःप्राणादि कं शिवपूजपकरणखेन समर्प येन् । अत्ररणपूजामपि यक्ष्यमाणरूपां तसमये कुर्यात् । ततः प्रदक्षिणनमस्कारैश्शिवं प्रसादाभिमुखं विधाय तदाइयऽग्निकार्यं कुर्यात् ।

अग्निकार्यक्रमः ॥

तत्रयं क्रमः-नाभी त्रिमेखलं कुण्डं तत्राग्निं च स्वतस्सिद्धे विभा- ब्य तमग्निमस्त्रमन्त्रेण प्रज्वाल्य तत्रानं किञ्चिद्गरं क्रव्यादांशवेन भाव