सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
शियर्चनचन्द्रिकथाभ

होमीशानमूर्तेनम इति समुष्टिकांगुष्ठाग्रेण मूर्छि । हें . तपुरुषवक्राय नम इत्यंगुष्ठतर्जनीभ्यां मुखे । हुमघोरहृदयायनम इति अंगुष्ठमध्यमाभ्यां हृदये । ॐ वामदेवगुह्याय नम इत्यंगुष्ठानामिकाभ्यां गुचे । हं सद्योजातमूर्तये नमइत्यंगुष्ठकनिष्ठिकाभ्यां पादे । होमीशानायोधैवक्त्रायनमः । ॐ तत्पुरुषार य पूर्ववक्त्रायनमः । ॐ अघोराय दक्षिणवक्त्रायनमः । ॐ वामदेवाय उत्त रवक्त्रायनमः । हं सद्योजाताय पश्चिमवक्त्रायनम इत्यूर्द्ध पूर्वदक्षिणोत्त रपश्चिमस्थानेषु पूर्वोक्तप्रकारेण तत्तदंगुळिभिर्विन्यसेत् । एवं दण्डवत्रभुः गिन्यासानन्तरं सशक्तिकाः कलाशक्तिरहितावा वक्ष्यमाणस्थानेषुदक्षत- ब्राह्मणः न्यासं कुर्यात् । क्षत्रियवैश्यै युगान्तरे न्यसं कुर्यताम् । तदितेरेश तीरेघन्यसेयुः । यथा – हैं शशिन्यैनमःहों अङ्गदायैनमः । होमिष्टदायैनमः। हों मीत्र्यै नमः । हों लालिन्यैनमः । इयूर्द्धपूर्वदक्षिणोत्तरपश्चिममूर्धसु समुष्टिकांगुष्ठमुद्रया न्यसेत् । ॐ शन्यैनमः । ॐ विद्ययैनमः । हें प्रतिष्ठायै नमः। ॐ निवृत्यैनमः । इति पूर्वदक्षिणोत्तरपश्चिमत्रक्वेषु अंगुष्ठतर्जनीम् न्यसेत्। ॐ तमायैनमः । ॐ मोहायेनमः । ॐ क्षुधायैनमः । निद्रयैनमः ।। ॐ मृत्यवे नमः। ङ मायायै नमः । हुं भयाये नमः । हूँ तारायैनमः । इयंगुष्ठमध्यमाभ्यां हृदयकण्ठांसयनाभिजठरपृथुवक्षस्सु न्यसेत् । हैिं। रजायैनमः। ॐ रक्षायैनमः। हिं स्यैनमः । हि पाल्यैनमः । हिं कामयैनमः । हिं संयमायैनमः । हि क्रियायैनमः। हिं बुद्ध्यैनमः। हें कायैनमः। हैिं। धात्र्यै नमः । हि त्रालयैनमः । हिं मोहिन्यै नमः । हिं मनोन्मन्यै नमः | इत्यंगुष्ठानामिकाभ्यां मूलाधारह्वृषपणोरुद्वयजंघाद्वयास्फिग्द्वयकटिदक्षिण पार्थेषु विन्यसेत् । हंसिष्यै नमः । हं ब्रूयैनमः । हं दूत्यै नमः । हं ल क्ष्म्यैनमः । हं मेधायैनमः । हें कान्यैनमः । हं स्वधायै नमः । हंभृत्यैनमः। ३:यंगुष्कनिष्ठिकाभ्यां पादचथक्ररद्वयन्नाणशिरोबाहुद्वयेषु न्यसेत् । नम-