पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
भूतभुजिंप्रकारैः ।।

स्थानदिमात्रेणचेतद्विविधं सर्वोच्चगर्भचचिंतनश्च प्रपञ्चनसंक्षेपेणचेति sि. विधं । एवमुक्तप्रकारानुभूतशुद्धिषुर्गुर्वाचारदेशकाद्यनुसारेणयाकाचिद्त शुद्धिरनुष्ठेया । एवं भृत्शुध्यामिकादेहशुद्विरुक्ता । तवशुद्धयारिमकां देह शुङ्कुर्यात् । यथा-प्रकृत्यहकर बुद्धिमनश्श्रोत्रत्वकभुर्जिह्वाघ्राणत्राक्पाणिपादपायू पस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूमितत्वभूत मरूप मशुद्ध मारमतवं स्थूलदेहं मायाकलाविद्यारागकालनिपतिपुरुषतखरूपं शुद्धाशुद्धं विद्यातत्वं सूक्ष्मदेहें शित्रशक्तीश्वरसदाशिवशुद्धविद्यातत्वरूपं शुद्धं शिवतत्वं परदेहश्च विभाव्य स्थूलदेहं सूक्ष्मदेहे तपरदेहेच प्रविलापयेत् । उक्तप्र काराणामन्यतमशोधनानुष्ठानानन्तरं हैं शान्यतीतकलायैनम इत्यादिभि- र्मन्त्रैस्सूक्ष्मपञ्चकलामयस्य शुद्धसूक्ष्मशरीरस्य स्रष्टुं पञ्चभिः कलामन्त्रैरेव स्थूलपञ्चकलमयस्य स्थूलदेहस्य सुटिंच तत्तध्वंसनपक्षे विभाध्य हां श- क्तये वीषडिति शक्तिमण्डलभृतामृतधारयाऽऽप्लावयेत् । ततोहृत्कमल कर्णिकायां हमाधारशक्तयेन्मः। हां धर्मासनायनमः । हां ज्ञानायनमः । ह वैराग्यायनमः । हामैश्वर्याय नमः । हां पलायनम इति मध्याग्नेयादिको ण चतुष्टयमध्येषु षडुत्थासनं विन्यस्य तत्र पुनस्स्थूलसूक्ष्मदेहार्मिकामत्रि भक्तकरचरणादिरूपां मूर्ति हां हं हां आत्ममूर्तये नम इति विन्यस्य हैं। विद्यादेहायनमइति अष्टत्रिंशत्कलारूपं सदाशिवरूपं ध्यात्वा शिघायनमइति द्वादशान्तस्थ परमशिवसायुज्यं निर्मलज्ञानक्रियाशक्तिकं यजमानमूर्तिरूपं त्रमानं तन्नावाह्य हृदयादिस्थानेषु हृदयादिमन्त्रान्धन्यस्य मूलेन परमी कृत्य वीषडन्तशक्तिमन्त्रेण द्वादशान्तस्थितशाक्तिमण्डलखुतबहुळामृतधारया ऽभिषिचेत् । ततो दण्डमुण्डकलाश्रीकण्ठादिन्यासान्कुर्यात् । तत्रयं क्रमः - शिासनमव्यक्तां शिवमूर्तिञ्च हृदये त्रिभ्यभेत् ।