पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
शिवार्चनाचन्द्रिकायाम्

तानि त्रयोविंशतितवनि पञ्चशभुवनानि खादिमान्ताश्चतुर्विंशति वणः ि द्वात्रिंशत्पदानि वामदेवशिरस्समाख्यौ द्वौ मन्त्रौ । विद्याकलायां पुरु- पादिमायांतानि सप्ततत्वानि सप्तविंशतिभुवनानि यादिसान्तास्सप्तवर्णाः एकविंशतिपदानि अघोरशिखाख्यौ द्वो मन्त्रौ । शान्तिकलायां शुद्ध विद्य महेश्वरवेति द्वे तत्वे अष्टादशभुवनानि हक्षौ वरौ द्वादशपदानि पु- रुपकत्रचाख्यौ द्वौ मन्त्रौ । शान्त्यतीतकलायां सदाशिवशक्ती ३ तत्वे पञ्चदश भुवनानि स्त्रराष्पोडश वर्णाः एकं पदं मूलेशनाम्नाख्यास्त्रयो मन्त्राः । एवमेकादशमन्दात्मको मन्त्रष्वा । व्योमव्यापी मन्त्रगतचतु र्नवतिपदामक पदाचा । पञ्चाशद्वर्णात्मकः वर्णाचा । निवृत्यादिपञ्च कलात्मकः कलाध्या । एवं सकलध्वगर्भाणि पृथिव्यादिमण्डलानि वि भावनीयानि । यद्वा--संक्षेपेण सर्वत्रगर्भत्वं विभावनीयम् । तद्यथा- सद्यदिपश्चमन्त्रमको मन्त्राश्वा। जाग्रत्स्वप्नसुषुप्तितुर्यतुर्यातीतरूप पञ्चव स्थारमकः पदाध्या । पादादि हृदयादित्र पार्थिवमण्डलादिस्थानपञ्चकरूपे मुवनाध्या । अकारादिवर्णत्रयविन्दुनादात्मको मूलमन्त्रपञ्चवर्णामक्रो वा वर्णध्या। पञ्चक्रलामकः कलाध्वेति । एवं वा सर्वाघगर्भाणि विभाव्य प्रागुक्तप्रकारेण संस्थानवर्णस्वभावलांछनबीजमात्रयुक्तानि वा विभाव्य शोधनीयानि । एवं पृथिव्यादिप्रविलापनरूपा तत्तद्भणक्षेपणेन देहदाह रूपा देहगतबाह्याभ्यन्तरदांघमालदहनरूपा गुणक्षषणं विना केवलदेहदाः हरूपा दाहं विना केत्रलतत्तद्णक्षपणरूप बन्धकखनिवृत्त्यनुसन्धानास्म कपाशच्छेदमात्ररूपा च भूतशुद्धिः। सर्वोऽयेपा सोद्धता निरुद्धाता चेति द्वित्रिधा । तत्तद्णक्षपणं च प्रयेकशोधनरूपं परस्परशोधनदिमन्त्रेण चेति विधम् ॥ सधध्धगभवनसंस्थानं च द्विविधं। भूतचिन्तनमपि सधध्धगभयेन सं-