पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
देहशुद्धिप्रकारः।।

गानुत्सारयेत् । ततेजान्वादिनाभिपर्यन्त मर्धचन्द्राकारं श्वेतवर्ण द्रवस्वंभा वं पअलांछितं हैमति शिरोबीजेनाप्यबीजसहितेन युक्तं कारणेश्वरेण त्रिः ष्णुनाऽधिष्ठितं प्रतिष्ठाकलारूपमाप्यमण्डलं भावयामीति विचिन्त्य व प्र तिष्टाकलायै हुंफडिति मन्त्रेण चतुर्भिरुद्धतै रपां रसरूपस्पर्शशब्दगुणा नुत्सारयेत् । ततो नाभ्यादिकण्ठपर्यन्तन्त्र्यसैं रक्तवर्णं पचनस्वभावं स्वस्ति- कलांछितं हूमति शिखामन्त्रेणाग्निबीजसाहितेन युक्तं रुद्रेण कारुणेश्वरेणा धिष्ठितं विद्याकलारूपमग्निमण्डलं भावयामीति विचिन्त्य के विद्याकलायै हुफाडति मन्त्रेण त्रिभिरुद्धतै रनिगतान् रूपस्पर्शशब्दगुणानुत्सारयेत् । । ततः कण्ठादि भूमध्यपर्यन्तं षडश्री कृष्णवर्णा चलनस्वभावं षड्रबिन्दुलां छितं हैमितिकवचमन्त्रेण वायुबीजसहितेन युक्तं महेश्वरेण कारणेश्व- रेणाधिष्ठितं शांतिकलारूपं वायुमण्डलं भावयामीति विचिन्त्य वै शान्तिः कलायै हुंफाडिति मन्त्रेण द्वाभ्यामुद्धतभ्यां वायोःस्पर्शशब्दगुणावुत्सारयेत् । ततो भ्रमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णं आकाशस्वभावं बिन् शक्तिलांछितं हः इति अस्त्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठित माकाशमण्डलं भावयामीति विचिन्त्य ह शान्त्यतीतकलाये फडिति मन्त्रे ण एकोद्वातेन आकशस्य शब्दगुणमुत्सारयेत् । एतानि पृथिव्यादिमण्ड- अनि हृत्कण्ठतालुभ्रमध्यब्रह्मरन्ध्रगतानि विभाव्यशोधयेत् । इति प्रत्येया- शोधनप्रकारः । परस्परशोधनेत्वयं विशेषः-सर्वाणि पृथिव्यादि- मण्डलानितत्तशोधनसमये पादादिमूर्धान्तब्यापकानि भावयेत् । पृ थिवीशोधने तद्गुणपञ्चकोत्सारणानन्तरं पृथिवींस्त्रविरुद्धवाय्यभिभूतां चार्याकारापन्नां वायुशोधनसमये बाएँ स्वविरुद्धपृथिव्यभिभूतं पृथि- व्याकारापनञ्च भावयेत् । एवं जलानलावपि तत्तद्भणोत्सारणानन्तरं स्त्रवि रुद्वनलजलाभिभृतावनलजलाकारापन भाश्रयेत् । आकाशगुणोत्सारणा