सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
शिवार्चनाचन्द्रिकायाम्

अग्निमण्डलायनमः । हां शक्तिमण्डलायनम इति विन्यस्य हां हं हां अरमनेनेमः इति देहव्यापकं जीवात्मानमादायोपसंहृतव्यापकरूपं स्फुर तारकाकारं सञ्चिन्त्य तं शक्तिमण्डलस्येपरि विन्यस्य तस्योपरिव शक्ति- वह्निसोमसूर्यमण्डलानि क्रमेण वियस्य ऊङ्धस्थितशक्तिमण्डलद्वयात्रिनि स्मृतामृतपरिप्लुतं भात्रयेत् । एवं जीवस्य रक्षामात्रं कर्तव्यम् । तस्य दीक्षाकाल एत्र शुद्धत्वात् प्रतिदिवसं पूजासमये शुद्धिर्नपेक्षितेति ।

देहद्धिप्रकारः


अथ देहशुद्धिः । साद्विविधा सूक्ष्मदेहशुद्धिः स्थूलदेहशुद्धिश्च । तत्र शब्दस्पर्शरूपरसगन्धबुद्ध्यहङ्कारमनोरूपपुर्यष्टकामकसूक्ष्मशरीरसृज्यी हृ त्कण्ठतालुभ्रमज्यब्रह्मरन्ध्रास्थितेषु ब्रह्मादिषु कारणपुरुषेषु ब्रह्मणि शब्दस्प- स प्रविलापयामि । रसंविष्णु प्रत्रिलापयामि । रूमगन्धौ रुद्रं प्रविलाप यामि । बुद्ध्यहङ्कारौत्वीश्वरे प्रविलापयामि । मनस्सदाशिवे प्रविलापयामी ति सूक्ष्मशरीरांशान् शब्दादीन् प्रविलापयेत् । ततः स्थूलशरीरशुद्ध्यर्थं स्वशरीरे पादादि' द्वादशान्तस्थानेषु स्थितानि वक्ष्यमाणस्थानाकृतिरूपादि युक्तानि पञ्चमहाभूतानि ध्यात्वा पृथिवीमप्सु प्रविलापयामि । अपोऽ प्रवि लापयामि। अनं वायौप्रविलापयामि । वायुमाकाशे प्रविलापयामि । आकाशं पराशक्तौ प्रविलापमामि । पराशक्तिं परशिवे प्रविलापयामीतिभावयेत्। इयं स्त्रकारणेषु पृथिव्यादिप्रविलापनरूपा भूतशुद्धिः। अन्यातत्तशुणक्षपणरूपा। गुणक्षपणरूपाच द्विविधा । प्रयेकशोधनरूपा परस्परशोधनरूपाच । तत्रा द्ययथा-पादाद्यरभ्य जानुपर्यन्तं चतुरथं पीतवर्ण कठिनस्त्रभावं वज़लांछितं हामिति हृदयबीजेन पार्थिवबीजसहितेन युक्तं ब्रह्मणा कारणेश्वरेणाधािष्टितं निवृत्तिकलारूपं पार्थिवमण्डलं भावयामीति विचिन्त्य हां निवृत्तिकला- यै हुंफडिति मन्त्रेण पञ्चभि रुद्वतैः पृथिव्या गन्धरमरूपस्पर्शशब्दगु