पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
आत्मशुद्धिप्रकारः॥

द्वारपालार्चनमामद्युद्धेः पूर्वं पश्वाद्वा कुर्यात् ॥ इति द्वारपालार्चनम् ॥

आत्मशुद्धिप्रकारः


अथ आत्मशुद्धिः। सा द्विविधा । पूजकजीवस्य शिवभावापादनात्मि का जीवशुद्धिरूपा पूजकदेहस्य शिवदेहत्वापादनात्मिका देहशुद्धिरूपाच ।। तत्रायं जीवशुद्धिप्रकारः । त्रिः प्राणानायम्य देहान्तर्गतमशुद्धयाएँ रेचक न्निप्राणायामेनास्त्रमन्त्रेणोसार्य बाह्यचायुनोदरं प्रपूर्य पादांगुष्टद्वयादारभ्य यावन्मूलाधारं द्विधाभूतां तत ऊर्ध माव्रह्मरंध्र मेक्रीभूता मधोमुखीः पद्मसु- कुटैः युक्तां शरीरान्तराळेतिसूक्ष्मां विद्युल्लेखामिव भास्वरा मन्तसुषिरयुक्तां सुषुम्नानाडीं संचिन्त्य तन्मध्ये प्रीमिति शिखाबीजं ज्वलन्तं संचिन्त्य हुंक oठतालुभ्रमध्यब्रह्मरन्धृष्यधोमुखतया स्थितानि पद्ममुकुळानि पूरककुंभकरे चनैर्विकसितोत्तंभितोर्दूमुखीकृतानि भावयित्वा मूलाधारप्रदेशे दीपशिखा- यत् ज्वलन्तं द्वारं हुंफडिति सन्ततोचारणेन ऊर्धेसुद्च्छन्तंध्यायन् तेन पञ्चपि बलादिग्रन्थीन्पझनाळग्रंथीन् भिन्नान् भावयित्वा हुंकारं प्रतिनिवृत्य बाएं विरेचयेत् । पुनरपि हृङ्गरं मूलधारे ध्यायन् पूर्कवायुनोपसंहृतसर्व- शरीरख्यापकचैतन्यं हृत्पङ्कजाश्रितं पुर्यष्टकरूपसूक्ष्मदेहान्वितं जीवं पुर्य धूकादादाय स्फुरत्तारकाकारमातिसूक्ष्ममेकाकिनं हामिति हृदयबीजसंपुटितं कृत्वा हूङ्कारं मूर्त्ति निवेश्य कुभकं कृत्वा वायुमृद्धं प्रवर्तयन् संहारमुद्रया त- मादाय द्वादशान्तपर्यन्तं नीत्वा तदुपरि स्थितपरमारी योजयेत्। एवंच जीवः स्थूलसूक्ष्माशुद्धदेहोपाधिनिर्मुक्तः शिवसायुज्यप्राप्तनिर्मलज्ञानक्रियाशक्ति युक्तः शुद्धेभवति । यद्वा जीवं द्वादशान्तपर्यन्तं नीत्वा ह्यकमलएव शक्ति मण्डलसंपुदितं कृत्वा भूतशुद्धिसमयकर्तव्यदेहदाहतो रक्षेत् । तत्रायं क्रमः हैःक्रमलकर्णिक्रोपरि हां सूर्यमण्डलायनमः । हां सोममण्डलायनमः । हां