पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
शिवार्चनाचन्द्रिकायाम्

नन्तर माफाश नित्यवव्यापकत्वशुद्भवादितद्विरुद्धगुणयुक्तपरशक्यामक- परमाकाशाभिभूतं तदाकारापनं शुद्धस्फटिकनिर्मलं भात्रयेदिति । इयं महाभूतानां प्रत्येकशोधनेन परस्परशोधनेनत्र गुणक्षयात् क्षीणशक्ति कस्य भूतसमुदायात्मकस्य शरीरस्य शोषं विभाव्य पादांगुष्टोस्थितेन शिव- शक्त्यधिष्ठितेन कालाग्निना हः अस्त्राय हुंफडिति मन्त्रेण शरीरं दग्धं निरवशेषं निवृत्पादिकलामात्रोयं शरीरगतदोपमात्रं वा दग्धं भावार्य त्वा द्वादशान्तस्थित शक्तिमण्डलस्रयदमृतत्रर्येणाप्लावयेत् । एवं शरीरशों घार्थमुक्तशक्तिप्रकारं शरीरारम्भकभूतगुणोत्सारणं कृत्वा च स्थूलशरीरं पृ. थिध्यादिपञ्चभूतबीजं मायक्षेत्राविनिक्षिप्तं धर्माधर्ममूल मिन्द्रियशाखप शाखं शब्दादिवैिपयालोचनपळवं भावप्रपञ्चकुसुमं मुखदुःखफलं पुरु पविहंगोपभोग्य मूर्द्धमूलमधश्शाखं वटवृक्षे विभाव्य प्राणायामं कुर्वन् पण्मा- त्रेण पूरकपूर्वाधन ह्यमित्युच्चारपवकयुक्तंन पत्रपुष्पफलरहतं स्तब्धं विचिन्त्य पूरकापराधेन द्दमित्युचरचतुष्टययुक्तेन स्निग्धपत्रपुष्पफलोपेतं विभाव्य एकस्मिन्नेचोद्धातेन द्वादशमात्रेण कुम्भकेन दूमियुचरन्नययुक्तेन सव्यपादांगुष्टोस्थितेन कालाग्निना शुष्कं दग्धं विभाव्य रेचकपूर्वार्धेन है. मित्युचारद्वययुक्तन भस्मीभूय दिक्षु विप्रकीर्ण विभाव्य रेचकापराधेन हीमियेकोचरयुक्तेन स्फटिकनिर्मलं शुद्धव्योमरूपं चिन्तयेत्वाऽमृतेनाप्ला चयेत् । एवं देहदाहं कृत्वा यथेक्तसंख्यैरुद्वतै तत्तदृणोत्सारणपर्यंता मे वया गुणोत्सारणादिभावनांविना पृथिव्यादिकं बन्धक्रानिवृत्तं भवतीत्य नुसंधानपूर्वकं तत्तस्थानेषु वायुमनोधारणापर्यन्तमेत्रेचा भूतशुद्धिं कुर्यात् । उद्दतशब्देन उद्भन्यतं उसायनं अननेiत व्युः?या भूतगुणानां तदद्भव उसरणसाधनमुच्यते । ततःफलमन्त्रोच्चारणपूर्वकं पूरकं ब्रुव सुषुम्नया यत्रद्वादशात प्रणययरूडुपत्रतनप कम । तच पूरकं कुत्र कुंभ कल प्र!णधायरुड़े प्रेरण ऋया तgirlनलय प्रेक्षणनाडया द्रषेक{थ X • A