पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
सकळीहरणपरः॥

दक्षिणांगुष्ठानामिकाभ्यां हांशिवासनायनम इति देहमघ्ये हृदिखा मूलाधा रात् समुद्धृतं श्वेतं शिवस्यासनपङ्कजं विन्यस्य ओं हां हां हां शिवमूर्तयेनम इति नाभीकन्दादि हृदयादित्र भूमध्यपर्यन्तं तेजोमयीं शिवस्य सूक्ष्म मृतिं विन्यस्य मुष्टं बध्वाऽङ्गटेन ईशानमन्त्रं मूर्त्ति विन्यस्य अङ्गुष्ठयुक्तत र्जन्यादिभिर्वक्त्रे हृदि गुठे पादयोश्च तत्पुरुषमन्त्रादीन् क्रमेण विन्यस्य, भ्रमध्यादिब्रह्मरन्ध्रान्तं हां है. विद्यादेहायनम् इति विद्यदेहं विन्यस्य ने त्रमन्त्रं नेत्रेषु मध्यमांगुळिभिस्तिसृभिर्विन्यस्य तस्मिन्नंगुष्ठानामिकाभ्यां हां हैं। शिघायनमइति परमशिवमावाहयेत् । ततो हृदयशिरश्शिखास्थानेषु स्त्रांगुष्टयुक्त कनिष्टिकानामिकामध्यमाभिर्विन्यस्य कण्ठप्रावरणवेन स्तनम- ध्यान्तं कवचतर्जनीभ्यां विन्यस्य हस्ततलयोरस्त्रमनामिकांगुष्ठाभ्यां त्रिवारं विन्यसेत् । सर्वेऽप्येते मन्त्रा नमोन्ताः । अस्त्रमन्त्रस्तु हुंफडन्तः । ततोहुं फडन्तात्रमन्त्रेण ताळत्रयपुरस्सरं दिग्बन्धनं कृख कवचेनावेष्टय वौप डन्तमूलेन महामुद्रां प्रदर्शयेत् । मस्तकादिपादान्तं हस्ताभ्यां संस्पर्शनं महामुद्रा । ततश्शियसमानरूपता . मामनश्चिन्तयेत् । इत्थं कृताङ्गन्यासो बङ्गपट्टशिरोवेष्टनमस्तकत्राणकंकटक्रकरगृहीतास्त्रभीषणो भटइव क्षुद्रण मप्रधृष्योभवतीति सकळीकरणम् । अथ सामान्यर्यपात्र मस्त्रमन्त्रेण प्र क्षाळ्य बिन्दुस्थानत्रयदमृततया भावितेन शुद्धजलेन हां हृदयघोषडिति आपूर्य हांहृदयायनम इति सप्तवारमभिमन्त्र्य कवचेनावकुञ्य गन्धपुः थादिभिरभ्यर्य धेनुमुद्रां प्रदर्शयेत् । इदं सामान्यार्थजलं शिवमपहाय अन्येषां द्वारपालादीनां साधारणम् ॥

॥ द्वारपालार्चनम् ॥


अथ द्वारपालाचनम् । तस्यायं क्रमः --अस्रपञ्जरमध्य आत्मानं भाधयन् !ळ्यादिमायातमेकविंश तत्वत्रगं शिवपूजा- मनसाISHतश्चेय