पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
शिवार्चनाचन्द्रिकायाम्

करम् । पूजाकाले रुद्राक्षधारण मीशानमन्त्रेण शिरसिकार्य कर्णयोस्त पुरुषमन्त्रेण कण्ठादिष्घघोरमन्त्रेण यक्षसि व्योमव्यपिमन्त्रेण ।

॥ सकळीकरणप्रकारः ॥


अथ करन्यासाङ्गन्यासरूपं संकळीकरणंम्। तत् त्रिविधं- गृह स्थानां सृष्टिन्यासरूपं ब्रह्मचारिणां स्थितिन्यासरूपं यतिवानप्रस्थान संहारन्यासरूपम् । इष्टिन्यासरूपमुच्यते- करौ गन्धादिलेपितौ कृत्व वामकरतलं तपृष्ठंच मणिबन्धात्समारभ्य दक्षिणपाणिना हुः अनार, फ़डीित प्रतिमार्जनं अस्त्रमन्त्रेणं द्वि-परिमृज्य तेनैव मन्त्रेण दक्षणकरत- तत्पृष्ठश्च वामकरेणैकत्रयं प्रमृज्य करावामार्गबन्ध मद्धतेजसा व्यातौ सञ्चिन्त्य संपुटीकृत्यांगुष्टद्वयमद्ये अमृतरूपं शक्तिमण्डलं ध्यात्वा ते नामृतेन हांशक्तयेवौषडिति कवचद्वयमाप्लाव्य योजितांगुष्ठद्वयकर्णिकेकरसं पुटंकमले ओं हां शित्रासनायनंमः इति विन्यस्य तन्मघ्ये ओं हां हं हां शिवमूर्तयेनम इति तेजोमयीं स्थिरविद्युन्निभां सितवर्णं शिवस्य सूक्ष्ममूर्ति विन्यस्य ह ईशानमूर्ते नमः इःयंगुष्ठयोस्सर्जनीभ्यां विन्यस्य तर्जन्यादि- षु कनिष्ठान्त मंगुष्ठाभ्यां दैतपुरुषत्रक्राय नम इत्यादि चतुरोमन्वान्विन्यः स्य हहौं विद्यदेहायनमइत्यंगुष्ठाभ्यां करतलयो रष्टत्रिंशकलामयं सदा शिवात्मकं स्थूलं विद्यदेहं धिन्यस्य नेत्रेभ्येनमइति नेत्रं करतलयोर्विन्यस्यहां हैं शित्रायनमइति अंगुष्ठानामिकाभ्यां सदाशीघदेहव्यापकं शिवमावाहये। । ततः कनिष्ठिकादिषु हांहृदयायनमइत्यादि नेत्रमन्त्रव्यतिरिक्तान् पञ्चमः त्रान्क्रमेण विन्यस्य चमदक्षिणतरौ तदितरकराभ्यां कनचायनम इति अत्रकुण्व्य करद्वयं संयोज्य त्रैष इन्तमूकेन परमीकुर्यात् । न्यस्तानां हृदय- शिरश्शिखादीनां कलनाञ्च भिन्नभिनत्रणंना माघाहितपरमशिवतेजसाऽ तिधबळेन तत्तद्वर्णतातिभावनं परमीकरणम् । ततः अङ्गन्यासं कुर्यात् ॥