पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
रुद्राक्षधारणविधिः ।

केयूरंकटकोदरबन्धादिषु तद्भरण मपमृत्युविनाशकं आयुधेकर्तिवर्धन मन्यत्र रुद्राक्षधारणा । शिखायां तद्वारणं कोटिगुणफलं कर्णयोः कः प्ठे भुजयो रुत्तरोत्तरदशगुणफलं हस्तमैरपरिमितफलं । एकवयत्रस्य रुद्राक्षस्य शिखायां सङ्गप्य धारणं ब्रह्महत्यादोषशनानि चोवृष्टयादिमहा भयहरं आयुर्बकीर्तिवर्द्धनं भुक्तिमुक्तिकरं सर्वसिद्धिप्रदश्च । विी गोहत्यादोषहरम् । त्रिवक्त्रं स्त्रीहत्यादोषहरम् । चतुर्वक्रमगम्यागम नाभक्ष्यभक्षणदोषहरम् । पञ्चवक्त्रं सर्वपापहरम् । षड्वर्षे दक्षिणकरे . धृतं धूणहत्याहरम् । सप्तवक्त्रं सुत्रर्णस्तेयगोहत्यादोषहरम् । विषहरश्च । अष्टवक्तं गुरुतल्पदोषहरं सर्वकूटव्यवहारदोषहरञ्च । नववक्त्रं वामकरे धृतं च लक्षकोटिमहापातकदोषहरम् । दशवक्त्रं प्रहपिशाचवेताळबाल राक्षससर्पसंहव्याघ्रादिभयहरम् । एकादशवक्त्रं शिखायां धृतं सहस्रा श्वमेधशतवाजपेयशतसहस्रगोदानफलंप्रदञ्च । द्वादशवक्त्रं कण्ठदेशेभृतं बहुदक्षिणगोमेधाश्वमेधफलप्रद मैश्वर्याभिवृद्विकारि दांष्ट्रिश्चद्दिवोरानि भयहरं सर्वपापक्षयकरस्थ । त्रयोदशवक्र मतुलभोगप्रदं रससाधनधातुवा दघुटिकादि सिद्धकरं पितृमतृभ्रातृस्त्रीवधदोषहरम् । चतुर्दशवनं स र्वकार्यसिद्धिकरं सकलव्याधिपापहरं ज्ञानयोगसिद्धिकरश्च । मूर्द्धभुजक ण्ठकर्णव्यतिरेकेणान्येष्घञ्जङ क्षयवृद्धिसूतकत्रीसङ्गतिमलमूत्रोत्सर्जनमतस्य मांसलझुनकतकशिफ़्लेष्मातकभक्षणादिसमयेषु रुद्राक्षधारणं वर्जयेत् । रुद्राक्षदानकल्पोक्तप्रकारेण तदानं सर्वं वेदपुराणाध्ययनसर्वयज्ञदानानुष्ठा- नसर्वतीर्थाभिगमनफलप्रदं सर्वरोगहरं शतलिङ्गस्थापनशतलिङ्गदानसहस्र- श्रीमूर्तिदानसहस्रकन्यादानफलप्रदं पुत्रमित्रादिसहितसकलैश्वर्यभोगप्रदं शिवसायुज्यदं प्रतिग्रहीतुरपि शिवभक्तस्य तावत्फलदछ । पौर्णमास्य- मावास्यासंक्रान्युपरागजन्मनक्षत्रादिदिवसेषु रुद्राक्षधारणं सर्वपापक्षय-