पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
शिवार्चनाचन्द्रिकायाम्

कान्तगोक्षीर विठ्ठमहरिताननेन्द्रायुधेन्द्रकोपमेघपभराग विद्रुमेन्द्रनीलकुंकुम जपाकुसुमेन्द्रायुध सूर्यकान्तकनक दूर्वा हदाि करवीर काळमेघनीलम णि मौक्तिक माणिक्ककनकस्फटिकवर्णनि कृष्णं चतुरी वारं वृत्तं यथै वाई सितसईचन्द्राकारं जलं पीतं चतुरर्थे पृथिवीतलञ्च विंभाव्य हां शिवतत्वरूपाय शित्रायनम इत्यादिमन्तैस्तत्तत्स्थानेषु पुण्ड्राणि धारयेत् । एवं पक्षान्तरेष्वप्यूहयमेव । तत्तत्पूर्वीचारप्राप्तनानादिभ्यागमस्मृतिपुराणा युक्तस्थानसंख्यादिव्यान्तरदेवतान्तरयुक्तानिवा पुण्ड्राणि धारणीयानि । इति संस्मंधारपतनः ।

॥ चंद्राक्षधारणविधिः ।


अथरुद्राक्षधारणम् । तदापि भस्मधारणवत् शिवपूजायां नित्यम् । रुद्राक्षश्च ब्राह्मणादिभिः क्रमेण श्वेतरक्तपीत कृष्णवर्णं ग्राह्यम्। उक्तवर्णा मभे अक्षपेतुर्विधमपि धारणीयम् । रक्तादिवर्णत्रयं क्षत्रियैः । पीता दिद्वयं वैश्यैः । शूद्रेस्तु कृष्णमेव धार्यम् । सर्ववा सवैर्यथालाभं धार्य। शिरसि कण्ठे कर्णयो ब्रह्मणिबन्धयो रुरासिच स्वशिरःप्रमाणावुचितसं एख्याविशेषयुक्तं वा । शिरसि चत्वारिंशत् कण्ठे द्वात्रिंशत् कर्णयोः प्रत्ये- कं षट् बाह्मप्रत्येकं पोडश मणिबन्धयोः प्रत्येकं द्वादश वक्षसि अष्टोत्तरश त मित्येवं अष्टचत्वारिंशदधिकशतद्वयसंख्याकंवा । शिखायामेकमित्येका धिकंवा । शिख्सयामेकं मस्तके षत्रिंश द्वक्षसि पञ्चाशत् साष्टशतमुप वीतं कण्ठकर्ण बाहुमणिबन्धे पूर्ववदिति पञ्चनवत्युत्तरद्विशतसंख्य्- कंवाः । शिरसि अष्टोत्तरशतसंख्या नाभ्यन्तमालिकात्रयं कण्ठकर्णव को बाहुमणिबन्धे पूर्ववदिति द्वयशीत्युत्तरपञ्चशतसंख्याकंवा धारणीयम् । वब्रमणिक्यवैडूर्य प्रवाळमौक्तिकरूपपश्चरन्नसहितरुद्राक्षधारणं ज्वरप्रह पि. शाच मेह कुष्ठभमन्धरकुमारग्रहापस्मरानिवारकं मकुटकुण्डलकर्णिकाहार