पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
13
tripundravidhihi ।

॥ अथ त्रिपुण्ड्रम् ॥


तच्च वर्णानां क्रमेण सप्तपञ्चचतुरंगुळु सर्वेषांव ललाटे हृदि बाह्रो श्चतुरंगुळु अवयवान्तरेष्वेकांगुळमित्यादिनानागमेकंतपक्षाणां मध्ये पूर्वाचारप्राप्तं कश्चित्पक्षे परिगृह्य ललाटादिषु स्थानेषु तर्जनीमध्य- मानामिकाभिस्तिसृभिरंगुळिभिः कर्तव्यम् । ललाटे मघ्यमानामिकांगु यैर्वा कर्तव्यम् । त्रिपुण्ठं सान्द्रवळित्रयं व्यक्तंञ्च यथाभवाति तथा कर्त व्यम् । त्रिपुण्ड्रधारणंच भस्मस्नानञ्च त्रिवक्त्रं त्रिहस्तं त्रिपादं त्रि णेत्रं भस्मरूलषितं ताण्डवं कुर्वन्तं रौद्रं रक्तपुष्पालंकृतं भस्मदेवं ध्या वा कर्तव्यम् । त्रिपुण्ड्रस्थाने कुलाचारप्राप्तं चतुरश्रार्धचन्द्रदीपं द्विपुण्ड्र तरं वा धारणीयम् । सर्वत्र पुण्ढं केवलभस्मना चन्दनयुक्तभस्मन् जल सिक्तेन कार्यम् । ललाटे यादृशं पुण्ठं तादृशं ललाटहृदयांसनाभिषु पञ्चसु स्थानेषु शिवमहेश्वररुद्रविष्णुपितामहदैवत्यं शिरोललाटगळांसहृदय नाभिपृष्ठेष्वष्टसु स्थानेषु ब्रह्मवाणीलक्ष्मविष्णुशिवसूर्याग्निचन्द्रदैवल्यं द्या. टकन्धरांसबाहुकूर्परमणिबन्धवक्षः कुक्षिनाभिपार्श्वद्वयपृष्ठेषु षोडशस्थानेषु शिवमहेश्वरादिपञ्चकवामादिनवकाश्चिद्यदैवल्यं शिरोललाटनेद्वाकर्णनास् वक्त्रगळांसकूर्परमणिबन्धहृदयपार्श्वनाभिगुद्धद्वयस्फिग्रुजानुजनपदख्षेषु द्वात्रिंशत्स्थानेषु अष्टमूर्यष्टविचेश्वराष्टदिक्पालाष्टवसुदैवत्यं करपादांगुळि पङ्किभिस्सह षट्त्रिंशत्स्थानेषु शिवशाक्तमहेश्वरसदाशिवशुद्धविद्यमायात्रिः द्याकलारागकालनियति पुरुषप्रकृत्यहकारबुद्धिमनश्श्रोत्र वक्क्षुर्जिह्वाघ्रा गवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवाह्निसलिलपृथिवीभू- ततत्वदेवताकं देशकालाद्यपेक्षया यथावसंभवं कर्तव्यम् । षट्रत्रिंशत् स्थानपक्षे शिवाद्याकाशान्ततत्वानि वृत्ताकाराणि स्फटिकर्यकान्त चन्द्र