पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
शिवार्चनाचन्द्रिकायाम्

नपूर्तृकं पञ्चब्रधषडङ्गमन्त्रैस्संशोध्य चतुर्विधमपि भस्म सप्तत्ररं हुंफड् न्तात्रेणाभिमन्त्र्य तेन विरक्तवेत्पादादारभ्यमस्तकान्त मविरक्तून्मस्तक दारभ्य पादान्तं दक्षिणगुष्ठतर्जन्यप्रगृहीतेन स्वल्पेन भस्मना तद्भयकर, पादव्यतिरिक्ताङ्गसंपर्शरूप मुद्ळनं कुर्यात् । तदेतन्मलस्नानम् । ततष्य डङ्गमन्त्रजप्तेन भस्मनेशानादिपञ्चब्रह्ममन्त्रैः मूढहृदयगुह्यपादावयवानां सद्योजातमन्त्रेणाऽसयोस्तदितरसर्वाङ्गानां च दक्षिणहस्तेनच तदगम्याङ्गव- नां वामहस्तेन चोद्धेळनं कुर्यात् । अवशिष्टं भस्म मूलेन कुंभमुद्रया शिर स्पभिधिवेत् । एवं सर्वाङ्गोळी ब्रह्मणः कुर्यात् । क्षत्रियादयःक्र मेण ललाटे चतुरश्रयप्रवृत्तानि कृत्वा कण्ठादधो नाभेरूर्द्ध मुद्ळयेयुः । उद्ळनं वर्जयित्वा वक्ष्यमाणत्रिपुण्ड्रामक्रमेत्रा भस्मस्नानं कुर्यात् । तदेतत्तपस्त्रिव्यतिरिक्तशूद्रविपयम् । अत एव ज्ञानरत्नावल्याम्- तपस्वी चेद्विधिवद्भस्मसङ्ख तेनस्नानमाचरे दित्यादिना मलस्नानविधिस्नानयो र धिकारिविशेषेण तपस्विनामुक्तम् । एवं क्षत्रियवैश्यावप्यतपस्विनौ तेिषु ण्ड्रात्मकमेत्रत्रा भस्मस्नानं कुर्याताम् । ब्राह्मणादयश्चत्वारोवाऽप्युठ्ठळन शक्तो विपुण्ड्रामकमेव भस्मस्नानं कुर्युः । कैवलत्रिपुण्ड्रात्मकभस्म- नाभिप्रायेणैव केषुचिदागमेष्वपि विप्रादिकमेष निष्कंनिष्काईं तददं तदर्द चोत भस्मप्रमाणमुक्तम् । इदंच विधिस्नानरूपं दीक्षितगृहस्थैस्सन्ध्यान येऽपि जलसंयुक्तं कार्यम् । त्रीभिर्युतिभिश्च जलवर्जितं व्रतिननप्रस्थ कन्यकादिभिर्दक्षािहीनैश्च मङ्फङ्कप्राग्जलसंयुक्तं परतोजलवर्जितञ्च का- र्यम् । एवं भस्मस्नानानुष्टाने वव्रांतरं परिधायाचामेत् । अपिधायद्या केवलमाचामेत् ॥