सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चनाचन्द्रिकायाम् शिवनिवेदितभोजनार्हस्य शिवदास्यं प्रपन्नस्यालाभे " यस्मैकस्मैचिन्नदातव्यं किन्तु खननादिनव तत्प्रतिपादनीयमिति तात्पर्यम् । इत्थमनेन श्लोकेनाचा- ये रुत्कर्षतरवनिर्माल्य दासातिरिक्तैः परिहार्य नत्वपकर्षत इति विभावित मेव । 'उत्कर्षत' इत्यायनन्तरश्लोकैस्तु शिवोत्कर्षनिरूपणग्रन्थे तत्प्रसादो- त्कर्ष निरूपणं नोपयोगीति विभावनाय प्रौड्यासममुक्तरीतिरवलंबिता । या नितु वेष्टलिङ्गसमर्पितमपि भ्रातृपुतभगिन्यादिभ्य एवं देयमित्येवं प्रतिपादि- • तानि तान्यग्निकार्यरूपभोजनकर्तृशिवाचक विषयाणि । तेन तत्त्वयंभो- तुमशक्यम् । शिवाग्निकार्यरूपस्वभोजनेनैव प्रसङ्गात् (१ ) आपत्तिरूप स्वकार्यस्यापि सिद्धेः । अदीक्षितेभ्यस्तु तदानंप्रतिषिद्धं इष्ट्यादि हविश्शेषवदुपेक्षांदोषपरिहाराय न्यायतो भक्षणेनैव प्रतिपांदनीयम् । दी- क्षितानाच तद्भोजन महाफलप्रदम् । अतः केभ्यो देय मित्याकांक्षायां स्वगृह दीक्षावत्वेऽपि येऽग्निकार्यानधिकारिणः स्त्रीबालादयस्तेभ्योदेय मित्येवं- पराणि । यत्तु कामिके– ' निर्माल्यलंघनं कृत्वा दक्षिणस्यायुतं जपेत् लङ्घनेन समस्स्पर्श स्समे विक्रयभक्षणे' इति लङ्घननिर्माल्यस्पर्शेऽपि दीक्षिं - तानां प्रायश्चित्तविधानम् । यच्च – यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण जा। पादोनं तत्र पूर्वोक्तं स्पर्शलंघनभक्षण' इति निर्माल्पतद्भक्षयितृस्पृष्टस्य स्पर्शे प्रायश्चित्तविधानं तत्र सर्वत्रापि निर्मास्यपदं बहिः क्षिप्तनिर्माल्यविषयम् । तस्मिन्ं प्रायश्चित्तप्रकरणे देवस्वं देवताद्रव्यं 'नैवेद्यंच निवेदितम् । च ण्डद्रव्यं च निर्माल्यं निर्माल्यं षडिधं भवेदिति बहिः क्षिप्ते विशिष्य नि- मल्यिसंज्ञाकरणात् । पिण्डिकास्थं न निर्माल्यमपिदेवेविसर्जित' मितिदेव- विसर्जनानन्तरमपि बहिः क्षेपर्पयन्तस्र्पशप्रा यीश्चत्तपीरहाराय प्रायश्चित्तप्रकर- णे ' देवस्वं देवताद्रव्य' मिति पदैर्निर्माल्यत्वाभाववर्णनाच्च । अन्यथा प्राय- १. ' क्लृप्ति' इति कोशान्तरे ||