सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'शिवार्चनाचन्द्रिकायाम् स्य निर्माल्यस्य चण्डेशाय समर्पणीयत्वपक्षमुक्त्वा 'लिङ्गमूर्ध्निस्थमित्त्येके • पिण्डिकास्थमथापरे । ऐशान्यांपिण्डिकास्थंवा बाह्येचण्डगृहेनये दिति ग- न्धपुष्पनिर्माल्यैकदेशसमर्पणपक्षस्याप्युक्ततया तन्न्यायेन निवेदितान्नेऽप्येक- देशसमर्पणपक्षांगीकारोन्नयनात् । अन्यत्रच - 'शिवोपभुक्तं स्त्रग्गन्धमन्न- पानादिकं तथा । निवेदितमिति प्रोक्तं सर्वपापहरं परम् ॥ निर्माल्ये ष ट् विधे भोज्यमेकमेव निवेदित 'मिति चण्डद्रव्यात्पृथक्निवेदितसद्भावस्य त - - भोज्यतायाश्च साक्षादेव प्रतिपादनाञ्च । आत्मार्थपूजायां तु नेतच्छङ्का- . " 6 वकाशः 1 कामिकएवं शित्रपूजानिरूपणानन्तरं 'अन्ते चण्डेश्वरं यजे' दि- त्युपक्रम्य 'बाणे लोहे चले सिद्धे नचण्डेश स्वयंभुवी'ति चण्डपूजानिषे- धात् । अजितेऽप्यात्मार्थपूजायाम्-नद्वारिपूजा कर्तव्या न चण्डेशीनवेद- नम् | नाममन्त्रह विस्तल न नित्योत्सवमेवच' इति तत्प्रतिषेधात् । यदितु प्रागुदाहृत कालोत्तरवचनानुसारेण चण्डपूजाक्रियते, तथाऽपि न दोषः । अंशुमति चण्डेशार्चनपटले- 'केवलंसहजं चैव स्वतन्त्रं च विधामतम् । आत्मार्थ केवलं प्रोक्तं मण्डलेतु समर्पयेत् ॥ यामाङ्गं सहज ज्ञेयं चण्डरूपं प्रतिष्ठितम् । प्रामा चेत् स्वतन्त्रस्या चण्डेशस्यार्चनं त्रिवे'ति चण्डेशार्चन- त्रेविध्यमुपक्रम्यात्मार्थयजनान्तचण्डपूजायां - विलेपनं च दानं च दत्वा तन्मूलमन्त्रतः। नैवेद्यं चैवतांबूलं तन्मूलेनैव दापये दिति पृथगेव गन्धपु- पादिकमुक्त्वा • केवलस्यार्चनं प्रोक्तं सहजस्यार्चनं शृणु । अन्तर्म- ण्डलदेशे तु मण्डलस्य च गोचरे ॥ चण्डेशं स्थापयद्विद्वान्निर्मात्येनैवच - चये दिति यामाङ्गचण्डेश्वरपूजायामेव निर्माल्यसमर्पणस्योक्तत्वात् । सि द्धान्तसारावळ्यामपि चण्डपूजाप्रकरणे - 'नैवेद्यं तद्विधानोक्तं दत्वा तांबू- लसंयुतम् ॥ यामाङ्गश्चेच्छिवेनोपभुक्तं चापि निवेदये दित्युक्तत्वाच । 'स- दाशिवस्यनिर्माल्यै चण्डेशायसमर्पये' दिति आत्मार्थपूजागतसूक्ष्मवचनानुरो धेन चण्डेशाय निर्माल्यसमर्पणपक्षेऽपि नदोषः । परार्थपूजोक्तरीत्या त .