पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

167 निर्माल्यभोजन विचम् ॥ १२१ द्धानां वक्रमनसा मपि मत्प्रवणात्मनाम् ॥ ममपञ्चाक्षरीविद्या संसारभय- तारिणी । मयेव मसकृद्देविप्रतिज्ञातं धरातले ॥ पतितोऽपि विमुच्येत मद्भ- क्तो विद्ययाऽनये'ति ॥ पुनश्च – 'कर्मयोग्यो भवेन्मर्त्योऽपतितो यदि सर्व- था। कर्मायोग्येन यत्कर्म कृतंतन्नरकायहि ॥ ततः कथं विमुच्येत पतितोवि- द्ययाऽनये'ति अंबिकाप्रश्ने । शिववचनम् –'सत्यमेतत् त्वया प्रोक्तं तथा ऽपि श्रृणु सुन्दरि । रहस्यमिति मत्रैतत् गोपितं यन्मया पुरा || स्वकर्मप तितो मर्त्यः पूजयेद्यदि मोहतः । नारकी स्यान्नसन्देहो मम पश्चाक्षरं विने' ति॥ एवं शिवाज्ञयासर्वसाधारण्यापादनादेवेदमाज्ञासिद्धमित्यपि तत्र व्यवहृतम् । 'तदल्पाक्षर मर्थाढ्यं वेदसारं विमुक्तिदम् । आज्ञीसद्ध मसंदिग्धं वाक्य मे- तच्चिवात्मक'मिति ॥ तस्मादतर्कनीयरिशचनाम्नी महिमेति तस्यपतितच- ण्डालादिसाधारण्यं युक्तमेवेत्यलं प्रपञ्चेन ॥ प्रकृतमनुसरामः ॥ 1 - यत्तु 'सदाशिवस्य निर्माल्यं मनुष्याणां नभोजन' मित्युदाहृतं, तच्च- ण्डसमार्पतसदाशिबनिर्माल्यविषयम् || कामिके- 'निर्माल्यं तुसमानीय चण्डेशाय निवेदयेत् । यतो निर्मलतां याति तन्निर्माल्यं प्रकीर्तितम् ॥ च एडस्याचमनं दत्वा निर्माल्यंतु विसर्जयेत् । अगाधेऽम्भसिवाऽग्नौवा गवां वा विनिवेदये 'दिति चण्डसमर्पणानन्तरमेव जलादिषु प्रतिपत्तिविधानात् । तत्रैव – 'चण्डभोज्यं दुराधर्षे वर्जनीयं प्रयत्नतः' इति, 'देवस्त्रं चण्डभोज्यंः वा नान्यभोगाय कल्प्यत इति च चण्डद्रव्यस्य सर्वाभोज्यत्वप्रतिपादनेन ता- बन्मात्रस्यैव जलादिषु प्रतिपत्यपेक्षत्वाच्च । नन्वेवं सति सर्वमपि शिवलिङ्ग निर्माल्य मभोज्य मेवेत्युक्तं भवति । 'लेह्यचोष्यान्नपानादि तांबूलंस्त्रग्विले .. पनम् । निर्माल्यं निखिलं तुभ्यं प्रदत्तं तु शिवाज्ञये ति चण्डसमर्पणमन्त्र- लिङ्गानुसारेण सर्वस्यापि शिवनिर्माल्यस्य चण्डायसमर्पणीयत्वावगमादिति केचित् । मेवम् | कामिके- 'परार्थपूजायाम् ऐशान्यां पूजयेन्चण्डं गन्ध- पुष्पादिभिः क्रमात् । तस्मै समर्पयेत्सर्वे निर्माल्यं यत्प्रकल्पित 'मिति सर्व-- - -