पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुल्लीहोमविधिः ॥ यत् । 'नप्रकाश्यमिदं ज्ञान मभक्तानां वरानने । रक्षणीयं प्रयत्नेन त - स्करेभ्यो यथावन' मिति वचनात् । अथ मध्याह्नसमये प्रपश्चेन संकोचे- नाष्टपुष्पिकामात्रेण वा पूजयेत् | कुतश्चकल्यात् परिगृहीतलिङ्गार्च- नालाभे तुल्यानुष्टायिना परेणार्चिते लिङ्गे संक्षेपेणाष्टपुष्पिकामात्रं कुर्यात् । 'प्रणवो मातृका माया व्योमव्यापी पडक्षरम् | प्रासादोऽघोरमन्त्रश्च सप्त साधारणामताः ॥ एवं यथाकथंचित् शिवमभ्यर्च्य काले भोक्तुमिच्छन् सर्वस्मादपि पाकादग्रथमुद्धृत्य तलार्थ शिवाय निवेद्य अर्धेन यथाधिकारं वैदिकं शैवं च होमं कुर्यात् । वैदिको वैश्वदेवहौमः । शैवः चुट्टीहोमः || छुट्टीहोमः ॥ तस्यायं क्रमः । (१) चुलीं निरीक्षणादिभिस्संशोद्ध्य तत्राप्निं पूरककुंभ- काभ्यां बिन्दुनाभिस्थानाभ्यां सहेकीकृत्य भौतिकबैन्दवजाठराग्नित्रयं रेचकेन निस्सार्य पिङ्गळया चुलिकाग्नौ निक्षिप्य तदनन्तरं अग्नये नमः | सोमाय नमः । सूर्याय नमः । बृहस्पतये नमः | प्रजापतये नमः । सर्वेभ्यो देत्रेभ्यो नमः । सर्वेभ्यो विश्वेभ्यो नमः । अग्नये स्त्रिष्टकृते नमः । इत्यग्नावाग्नेषा- दिपूर्वान्तमग्नयादीन् संपूज्यस्वाहान्तैस्तत्तन्मन्त्रैर्हुत्वा तान्विसर्जयेत् ॥ निर्माल्यभोजनम् || - ततो निवेदितं तच्छे वा भुंजीत | शिवनिवेदितभोजने फलबच- नानि बहूनि श्रूयन्ते– 'मदीयमुक्तनिर्माल्यं पादांबु कुसुमं दळम् । धर्म- मर्थच कामञ्च मोक्षं च ददते क्रमात् इति ॥ तन्निषेधवचनान्यपि श्रूयन्ते ' नधारयेत् कचिच्छंभो निर्माल्यं नच भक्षये दिल्यादीनि । एतेषां शिवदी- क्षासहित तद्रहितविषयत्वेन व्यवस्था ।' निर्माल्यं निर्मलं शुद्धं निर्मलखा ९. बुद्धिमिति पाठभेदः ।