पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० शिवार्चनाचन्द्रिकायाम् चिदपसव्यस्य निषेधो दृश्यते । 'सोमसूत्रद्वयं यत्र यत्र वा विष्णुमन्दिरम् । अपसव्यं नकुर्वीत कुर्यादेव प्रदक्षिण' मिति ॥ ततो द्वारपालं नन्दिकेश्व- रं च नमस्कृत्य तत्तदनुज्ञयाऽन्तः प्रविश्य विघ्नराजं पुष्पाञ्जलिविकिरण मस्त- काहतिपूर्वकं नमस्कृत्य मण्डपं प्रविश्य देवदेवं नमस्कृत्य मस्तके हृदये वा sञ्जलिं बद्धा यथाधिकारं वैदिकागमिक पौराणिक लौकिक द्राविडादि- स्तोत्रैः स्तुवीत ।। तत्राचार्यस्यैव गर्भगृहं प्रविश्य सेवा | इतरेषां ब्राह्मणा- ना मर्धमण्डपं प्रविश्य । क्षत्रियाणा मर्धमण्डपद्वारमुखेऽवस्थाय | वैश्या- नां वृषाप्रे | शूद्राणां वृषपृष्ठे | वैश्यशूद्राणां वृषाग्रे वृषपृष्ठेच गोमयेन चतुरश्रमण्डलं कृत्वा तत्रैव पुष्पाञ्जलिर्दातव्यः । एवं नृत्तमूर्त्यादीनामपिपुष्पो- प्रहारपूर्वकं प्रणामः कार्यः । एवं प्रणामानन्तरं चण्डेश्वरं प्रणमेत् । इत्थं पीठादिचण्डान्तनमस्कारानन्तरं देवालये संभाविताना मपराधानां क्षाळनाय देवस्य सन्निधौ यथाशक्ति देवस्यमूलमन्त्रं जप्त्वा देवस्य पृष्टीकरणं विना निर्गच्छेत् । अपराधाश्च शिवालयमध्ये वाहनारोहण सोपानहसंचारगोपुर- प्रतिमाच्छायालंघन निर्माल्यस्पर्श तल्लङ्गन शिवबलिपीटमध्यसञ्चार प्रम- दास्पर्श रागपूर्वकतद्वक्षिण वृथाहास गानभाषण सोत्तरीयप्रदक्षिणनमस्का- रैकहस्त नमस्कार वामभागादिनमस्काराकालनमस्कारप्रभृतयः । एतेषु संभावितान् वर्जनीयानपराधान् क्षमाप्य निर्गच्छेत् । एवं शिवं सेवमा- नेन ग्रामभूपणादिपत्रपुष्पपर्यन्तेन द्रव्येणवा संमार्जनादिना शरीरव्या- पारेण वा देवालयोपकारपर्यवासायिवा यात्रेणवा कैडूर्य कृत्वेवसेवनीयम् । प्रतिदिनं सेवाया मशक्तश्चेत् अष्टम्यादिषु सेवेत । अष्टम्यामष्टभिर्दिवसैः पर्वणि पक्षेण संक्रान्तौ मासेनच कृतस्य पापस्य क्षयः । प्रदोषे त्रिविधकर- णार्जितानां महत्तराणामपि पापानां क्षयः । विवायनोपरागमहोत्सवादि- पु सेवया शिवपदप्राप्तिः । ततः गृहमागत्य यथावसरं स्वल्पमात्रं वा सिद्धान्तशास्त्रश्रवणं तदभ्यासंवा दीक्षितेरसहादीक्षितसन्निधिं परिहृत्य कु.