पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवज्ञानपूजाविधिः || १०७ दिकम् । एते पञ्चोपचारास्तु कथिता शास्त्रवेदिभि' रिति पञ्चोपचाराः प्र- पञ्चेन दर्शिताः । अथाप्यशक्तानां गन्धादिनैवेद्यान्तोपचारा एव क्रमात् . पार्थिव नाभस वायव्य तेजसाप्याः पञ्चोपचाराः । सर्वोपचाराश्शिवस्या- बाहनवत् निश्वासोछासरूपचन्द्रार्कगतिनिरोधेन कर्तव्याः इत्यागमप्र- सिद्धे: केषुचि दुपचारेषु मात्रागणनेन कालनियमोऽप्यागमेषु दर्शितः | आवाहने द्वादश मात्राः | पाद्ये पञ्च | आचमने तिस्रः । अर्घ्ये एकम् । गन्धे पटू । धूपे द्वादश । दीपे षट् । नैवेद्ये चतुर्विंशतिः । आरात्रिके सप्त। नीराजने षोडश । भस्मार्पणे सप्त | छत्रे पञ्च | चामरे दश । व्यजनेति- स्त्रइति । एवं चन्द्रार्कगतिनिरोधेन क्रियमाणेषूपचारेषु तत्तन्मन्त्राः मनसैव जप्तव्याः । मन्त्राश्च प्रासाद शिवमन्त्र पञ्चब्रह्म पडङ्गरूपा स्तत्तदु- पचारेषु यथाविधि विनियोक्तव्याः । तत्रावाहनपाद्य वस्त्र विलेपन- भूपणदर्पणच्छत्रचामर तालवृन्त जपस्तोत्र नमस्कोरष्वन्येषुचविशेपोक्तिरहि- तेषूपचारेषु मन्त्रान्ते नश्शब्दः । अर्ध्यस्नानधूपदीप नैवेद्यपानीयमुखवा- सनीराजनपवित्रजपपूजासमर्पणेषु स्वाहाशब्दः । मार्जन सेचन पुष्पपूर्णाहुति- पुर्वाषट्शब्दः। मलस्नानशोधन पाशच्छेदन प्रोक्षण ताडनभेदन विघ्ननिवार- णेषु हुंफट्शब्दः । रक्षायां फशब्दः । आचमनेस्त्रधाशब्दः । एवमु- क्तनियमैः पञ्चोपचारानपि कर्तुमशक्तः केवल मष्टपुष्पिकयाऽर्चयेत् । 'आ- ·सने प्रथमं पुष्पं दातव्यं शुद्धचेतसा | मूर्तिव्यानं हृदा कार्ये पुष्पेणैवापरे णतु || पञ्चपुष्पप्रदानेन पञ्चाङ्गानि प्रकल्पयेत् । शिवं तथाऽष्टमेनेच कथिताचाष्टपुष्पिका | पञ्चाङ्गानि मूर्धादीनि पञ्चब्रह्माणि नेत्रवर्जिता- नि हृदयादीनि वा । 'एतानि सर्वसाधारणानि तु | सर्व- सिद्धिप्रदानी तथा सर्वाश्रमेषु च || सर्वेषां चैत्र वर्णानां सर्वसाधारणानिचा एककालं द्विकालं वा त्रिकालं या प्रपूजयेत् || प्रातव्याहसमय तथा