सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चनाचन्द्रिकायाम् ु तत्र लयं विभावयेत् । तदनु गुरुगृह विद्यापीठ सप्तगुरु महालक्ष्मी गण- पति द्वारपालेभ्योऽपि पराया दत्वा स्वस्वमन्त्रेणतान्विसर्ज येत | ततः परिवारदेवेभ्योपि पराङ्मखार्ध्यदत्वा प्रत्येकं सपुष्पैर्वस्त्रे राच्छाद्य अस्त्रमन्ते - पेटकस्य पार्श्वेषु निदद्धयात् । तताश्शवमन्त्रं समुच्चार्य पद्मपीठा- लिङ्गमादाय दुकूलादिभिस्संवेष्टय पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन् रक्षेति शिवाज्ञां विज्ञाप्य पिधानं कुर्यात् । ततः मिश्रपूजां कुर्यात् । प्राग- कृतचण्डपूज रिशवस्योद्वासनानन्तर मावाहनादिसर्वोपचारसहितां चण्डपू- नां कुर्यात् ॥ इत्थं प्रातर्मध्याह्नसायार्धरात्रिषु प्रातरादिषुकालेषु वा प्रातरादिका- लद्वये वा प्रातःकालमात्रेवा घटिकात्रयेण पूजा कर्तव्या । संक्रान्त्युपरा- गाष्टमोचतुर्दश्यादिव्यतिरिक्तकालेषु बुभूक्षुणा रात्री पूजा वर्जनीया । ते- नापि त्रिकालपूजा क्रियतेचे दस्तमयं समारभ्य घटिकात्रयमध्ये सायङ्काल- पूजा समापनीया । मुमुक्षोस्तु नकालनियमः । यद्वा बुभुक्षोरपि न कालनियमः । यथासंभवकाले तु यथासंभवनाडिका: । 'आत्मार्थयज- नं कुर्या द्यथाशक्त्यनुरोवत' इत्यव्यागमदर्शनात् । एवं प्रपञ्चोपचारान् कर्तुमशक्नुवन् पोडश पञ्चोपचारानकुर्यात् । आवाहनासन पाद्यार्थ्याचमन- स्नान वस्त्रोपवीत गन्धपुष्प धूपदीप नैवेद्य मुखवास स्तोत्रसहितप्रणाम- प्रदक्षिणसहितत्रिसर्जनानि पोडशोपाचराः । यद्वा -- आसनावाहन पाद्या- चमनार्ष्यस्नान वस्त्र गन्धपुष्प नैवेद्य तांबूल धूपदीपारात्रिक भस्म चुळ- कोदकानि पोडशोपचाराः | आवाहनासन पाद्याचमनार्ध्य स्नान वस्त्र - गन्धपुष्प नैवेद्यानि दशोपचाराः । गन्धपुष्पधूपदोपनैवेद्यानि पञ्चोपचाराः । यद्यपि 'पार्थिवं गन्धपुष्पाद्यं कन्दमूलफलादिकम् । आप्यं बारि पयो वस्त्रं दाधे गोमूत्रकादिकम् || आग्नेयं हेमरनादि दीपमाभरणादिकम् । वायव्यं चामरं श्रव्यजनं ताळवृन्तकम् || नाभसं गेयवाद्याद्यं वीणावेणुस्वना-