पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ भवतः = आप की अर्चिता = पूजा करता हुआ श्रीशिवस्तोत्रावली - स्फुरत्- अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं - भुवनं विश्वविधा - न्तिस्थानं तत्र । कीदृशे ? परितः - समन्तात् निपीतः समस्तो निःशेषो जडो वेद्यरूपोऽध्वी — तत्त्वादि प्रसरो येन | तथा न गणिता अपरा चिन्मयी गण्डिका - पुरी यत्र; - शिवात्मकचिद्रूपव्यतिरेकेण अन्यस्या- भावात् । अनेन – भिन्नशिववाद निरास उक्तः । तत्र प्रकर्षेण विचरेयं - समावेशेन प्रसरेयं । कीदृक ? भवतः प्रभोरचिता - अद्वैयरूपत्वत्पूजनै- कनिष्ठः ॥ २४ ॥ - ( प्रभो = हे स्वामी ! ) स्फुट- = "अत्यन्त भासिनि = प्रकाश स्वरूप ( तथा = तथा ) शाश्वते = अविनाशी स्व- वपुषि = अपनी स्वरूप ) - ( एव = ही ). प्रविचरेयम् = विहार करूं ॥ २४ ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवतात् परं मम भवञ्चरणाब्जरजः शुचेः ॥ २५ ॥ ( चिदानन्द- 1 स्थिति- = स्थिति के कृते ( सति ) = स्थिर होने पर किमपि = ( ध्यान, जप आदि ) किसी - ( दूसरी बात का न उपयुज्यते = उपयोग नहीं होता " इति मतिः = ऐसी बुद्धि भवत्- = आप के १. ख० पु० निःशेषेण - इति पाठः । २. ग० पु० अध्या- तन्त्रादिप्रसरः – इति पाठः । ग० पु० तत्त्वाध्वादीति पाठः । ख० पु०, च० पु० ध्वान्तत्वादि प्रसरो येन- ३. ग० पु० व्यतिरेकदैन्यस्याभावात्—इति पाठः । - - ४. ख० पु० श्रद्वयरूपत्वत्पूजैकनिष्ठः- इति पाठः । ग० पु॰ अद्वयरूपत्वात्पूजैकनिष्टः- इति पाठः । पाठः ।