पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आस्वादयन् भवेयं कमपि नाथ = हे प्रभु ! शिव- = "हे शिव ! शिव- = हे शिव ! - शिव = हे शिव ! ” इति = इस प्रकार तव = आप के स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् अस्मिन् = इस नामनि = नाम का निरवधि = लगातार महारसमपुनरुक्तम् जप्यमाने | = जप करते हुए ( अहं = मैं ) - कमपि = ( उस ) अवर्णनीय - अपुनरुक्तं = नित-नये रूप वाले महा- = पारमार्थिक रसम् = - ( प्रभो = हे ईश्वर ! ) परिनिपीत- = नष्ट किए जाते हैं समस्त- सारे जड- = जड रूपी अध्वनि = प्रमेय - मार्ग जिससे (और) अगणित- = कुछ भी नहीं समझीजाती अपर = दूसरी ( अर्थात् स्वरूप - व्यतिरिक्त ) = रस का आस्वादयन् = स्वाद - अगणितापरचिन्मयगण्डिके भवेयम् = लेता रहूं ॥ २३ ॥ - ॥ २३ ॥ जप्यमाने- प्रकृष्ट मन्त्रमयतया परामृश्यमाने । अस्मिन्निति - स्वानु- भवैकसाक्षिके अनुत्तरे । भूयो नामग्रहणं समावेशवैवश्यं ध्वनति । कमपीति – अलौकिकम्, अंत एव महच्छन्दः । अपुनरुक्तं- नवनवा- नन्दप्रसरम् ॥ २३ ॥ स्फुरदनन्तचिदात्मक विष्टपे परिनिपीतसमस्तजडाध्वनि । प्रविचरेयमहं भवतोऽर्चिता ॥ २४ ॥ चिन्मय = चित् रूपिणी - गण्डिके = नगरी जिसमें, ऐसे ८५ १. च० पु० 'त' इत्यारभ्य आग्रिमः पाठः न दृश्यते । स्फुरत् - = देदीप्यमान ( चमकते हुए ) अनन्त-= ● और असीमित चिदात्मक = चित् रूपी विष्टपे = भुवन - में ( अहं = मैं ) - . २. ग० पु० नवनवप्रसरानन्दम् – इति पाठः । -