पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरण-अब्ज- = चरण कमलों की रजः- = धूलि से शुचे: = पवित्र बने हुए मम ( अस्तु ) = मुझ को प्राप्त हो भवत्- नाथ = हे स्वामी ! = आपके -- स्वस्मिन् – अनपायिनि, बपुषि- चिदात्मस्वरूपे | स्फुटभासिनि- प्रकाशघने | शाश्वते – नित्ये । स्थितिं कर्तुं न किमपि - ध्यानजपादिकम् उपयुज्यते – उक्तरूपत्वादेव । एतादृशी मम भवञ्चरणाम्बुजरजःशुचे:- त्वच्छक्तिकमल प्रसर परिशीलनेन शुद्धस्य | सुदृढा मतिः - निश्चलनिश्चय- रूपा धी:, परम् – अतिशयेन भवतीत् - नित्योदित समावेशैकघनः स्यामिति यावत् ॥ २५ ॥ - - स्वबल निदेशनाख्यं पञ्चमं स्तोत्रम् किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदंघितलस्पृशाम् । गलति यन्त्र समस्तमिदं सुधा- अंघ्रि-तल- = चरण-तलों के स्पृशां = स्पर्श से युक्त (भक्त जनों) के - चेतसि = मन में कदाचन = कभी - - तत् = वह समाधि-काल में ) सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥ (अर्थात् किसी यत्र = जिस में - ! किमपि = अलौकिक (अवस्था ) = = (साच ) और वह परं : = अत्यन्त. सुदृढा = स्थिर स्फुरति = प्रकट होती है, = L भवतात् = रहे ॥ २५ ॥ इद = यह समस्तं = सारा विश्वं = ( भेद-प्रथा - रूप ) संसार - सुधा- = ( स्वात्मानन्द रूपी ) [अमृत के सरसि = सरोवर में - गलति = लय हो जाता है; ) ( इंदी - मे = मुझे सदा = सदैव दिश १. ख० पु० निश्चयरूपा - इति पाठः । २. ख० पु०, च० पु० भवेत् इति पाठः । = प्रदान कीजिए ॥ २६ ॥