पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमर = हे अमर प्रभु ! - क्व नु = "कहां = रागादिषु: = राग आदि विषयों के प्रति हितं = कल्याण की बात विरोध = विरोध के रागः = : आसक्ति च= और - क्क = कहां — हर- = महादेव जी के चरण- = चरण कमलों अम्बुजेषु = के प्रति - स्वबलनिदेशनाख्यं त्वञ्चिन्तामदिरामद- तरलीकृतहृदय ( प्रभो = हे नाथ ! ) - हे अमर ! मम हृदयं विरोधरसिकं— समावेशे त्वत्परं, व्युत्थाने तु विषयोन्मुखम् । हितं बोधय - विवेकितं कुरु, येन व्युत्थाने रागादिरसि- कतां त्यक्त्वा त्वंदनुरक्तमेव आस्ते ॥ २० ॥ विचरन्योगदशास्वपि योगदशासु = योग सम्बन्धी अव- - स्थाओं में विचरन् = फिरता हुआ अपि = भी ( च = तथा ) विषय- पञ्चमं स्तोत्रम् - रागित्वम् = भक्ति” इत्थं = ऐसी विषयव्यावृत्तिवर्तमानोऽपि । - विषयों से रसिक प्रेमी (अर्थात् इन दोनों ) विरोधी बातों में लगे हुए मे = मेरे हृदयं = मन को बोधय = समझाइये ॥ २० ॥ ८३ एव स्याम् ॥ २१ ॥ वर्तमानः अपि = लगा हुआ भी ( अर्थात् इन्द्रियों को वश में रखता हुआ भी ) ( अहं = मैं ) त्वत्- चिन्ता- आप के चिन्तन रूपिणी मदिरा - = मदिरा की मदः = मस्ती से 44 तरलीकृत = चंचल बने हुए व्यावृत्ति = (अपने मन को ) हृदयः एव = हृदय वाला ही हटाने में स्याम् = बना रहूँ ॥ २१ ॥ १. ख० पु० त्वदनुरसिकमेव — इति पाठः ।