पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - नृत्यते - अन्तःप्रहर्षभरेण देहादिप्रमातृता दोधूयते । भुज्यते- ग्रस्यते रागद्वेषादि-इत्यनेन पुर्यष्टकप्रमातृताया गुणीभाव उक्तः । पीयते-चमत्क्रियते भक्तिपीयूषरसः समावेशानन्दरसः । सर्वस्य च हास्यनृत्यप्रधानभोजनपानक्रिया स्पृहणीया | सात्विह अलौकिकत्वेनोक्ता || तत्तदपूर्वामोद- त्वचिन्ताकुसुमवासना दृढताम् । एतु मम मनसि याव- न्नश्यतु ( प्रभो = हे स्वामी ! ) - तत्-तत् - = उस अनूठे अपूर्व- = तथा अलौकिक आमोद- = आनन्द से युक्त त्वत् - = आप के चिन्ता - = चिन्तन रूपी कुसुम- = फूल की वासना = सुगन्धि मम = मेरे = दुर्वासनागन्धः ॥ १९ ॥ मनसि = हृदय में ( तावत् = तब तक ) - - दृढताम् = स्थिरता को एतु = प्राप्त हो जाय (स्थिर = होकर बनी रहे ), यावत् = जब तक कि दुर्वासना = बुरी वासना रूपिणी गन्धः = दुर्गन्धि नश्यतु = ( समूल ) नष्ट हो जाय ॥ १९॥ - सँस इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो - हर्षो यस्याः त्वच्चिन्तायाः, सैव स्पृहणीयत्वात् कुसुमवासना, दृढतां - प्ररूढत्वं ममैतु मनसि, बावद्रागादिदुर्वासना नश्यतु ॥ १६ ॥ , व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् । इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ २० ॥ १. ख० पु० समावेशानन्दप्रसरः –– इति पाठः । २. ख० पु० हासनृत्यप्रधान इति पाठः 1 ३. ग० पु० ममेति इति पाठः ।