पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् लब्धो भवद्भावः - त्वदात्मैक्यं येन । अत एव स्वात्मनः - शिवरूपस्य उल्लास एव प्रकृतं रूपं यस्य, तथाविधं जगत् - विश्वं पश्यन्, भक्तिरसा भोगैः- समावेशप्रबल चमत्कारैः अवियोजितः स्याम् ;- । 'तमनित्येषु भोगेषु योजयन्ति विनायकाः ॥' मा० वि० इत्याम्नायस्थित्या मा कदाचित् स्वात्माभिमानविनायको भक्तचन्त- रायं मे कार्षीदिति यावत् ।। १६ ।। आकाङ्क्षणीयमपरं येन नाथ न विद्यते । तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ १७ ॥ नाथ = हे स्वामी ! येन = चूंकि - तव = आप को यत् = जो अपरम् = ( किसी ) दूसरी वस्तु की परिपूर्णता = परिपूर्णता आकांक्षणीयं = अभिलाषा ( सर्वत्र = समस्त शास्त्रों में ) उक्ता = कही गई है ) न = नहीं विद्यते = है, तेन = अतः ( प्रभो = हे स्वामी ! ) = ( अहं = मैं ) तव = आप अद्वितीयस्य = अद्वितीय ( प्रभु ) की - सर्वतो निराकांक्षत्वात् त्वमेव परिपूर्ण इत्यर्थः ॥ १७ ।। हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते । पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥ १८ ॥ नृत्यते = नाचा जाता है 4 राग-द्वेष-आदि = राग और द्वेष आदि = प्राप्नुयां यत्र = जहां हस्यते = हंसा जाता है, - ( तत्तु = वह तो ) - = प्राप्त करूं युक्तम् = ठीक ( है ) ॥ १७ ॥ - तत् पदं = उस (स्वरूप - समावेशमय ) भुज्यते = भोगे जाते हैं ( च = और ) स्थान को भक्ति- = भक्ति रूपी पीयूष-रसः = अमृत-रस पीयते = पिया जाता है ॥ १८ ॥ १. ग० पु० त्वदैकात्म्यम् इति पाठः । २. ख० पु० स्वाभिमा नविनायकः - इति पाठः ।