पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० श्रीशिवस्तोत्रावली हे स्त्रामिन् अशेषभुवनाहारेण नित्यतृप्तः– परमानन्दघन: । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण - प्रकाशार्हत्वमधिष्ठापय कीदृशं ? सुखेन आस्यते यत्र तत् आनन्दव्याप्तिमयम् ॥ १४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥ ( अहं = मैं ) ( प्रभो = हे स्वामी ! ) अन्तर्- = ( श्रहं परामर्श रूपिणी ) मह्यं = 'मुझ ( चिद्रूपी ) शिवाय = शिव को भीतरी भक्ति- भक्ति के चमत्कार = चमत्कार का चर्वण- = आस्वाद लेने से आमीलित- = बन्द की हुई ईक्षणः = आंखों वाला (अर्थात् अन्त र्मुखीभूत इन्द्रियों चाला ) नमः = नमस्कार हो' इति = ऐसा कहते हुए तृणानि तिनकों की अपि = भी पूजयन् = पूजा करता = स्याम् = रहूं ॥ १५ ॥ अन्तः- पूर्णाहन्तायां भक्तिचमत्कारीमीलितेक्षणः - इति प्राग्वत् । - - महां - - चिद्रूपाय शिवाय नमः - इति कृत्वा तृणान्यपि पूजयन् स्याम् शिवतया परामृशेयम् ॥ १५ ॥ अपि लव्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगर्भवेयमवियोजितः ॥१६॥ - जगत् = जगत को = स्वात्म = अपनी ही की उल्लास-मयं: = झलक से युक्त ( भगवन् = हे भगवान् ! ) - लब्ध-भवत्-भावः = आपके अया अपि = भी नन्द को प्राप्त करके ( अहं = मैं ) - ( इदं = और इस ) भक्ति रस = भक्ति-रस के आभोगैः = चमत्कारों से अवियोजितः = वंचित न भवेयम् = रहूँ ॥ १६ ॥ - - | पश्यन् = देखते हुए १. ख० पु० प्रकाशात्मकत्वम् इति पाठः । २. ख० पु० चमत्कारोन्मीलितेक्षणः- इति पाठः । -