पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् निवेदितमुपादत्स्व रागादि भगवन्मय । आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैःसमम् ॥१३॥ अपने भगवन् = हे भगवान् ! - मया = मुझ से निवेदितं = अर्पित किये गये = राग आदि = राग, द्वेष आदि को = समम् = समेत उपादत्स्व = ( आप ) ग्रहण कीजिए | ( तान् = उनका ) ( एवं ) च = और ( उन्हें ) स्वामिन् = हे स्वामी ! अशेष- = सभी - • लेकर चित्प्रकाश से ) भुवन- = भुवनों का = आदाय = आहार = ग्रास करने से नित्य = सदैव • तृप्तः = परमानन्दघन बने हुए त्वं हे भगवन् – चिन्म॑यस्वात्मन् | आसंसारं यत् मयार्जितं रागादि, तद्वित्तेशाठ्यादिविवर्जनया निवेदितं - त्वय्यर्पितं, निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व - गृहाण, स्वप्रकाशात्मतामधिष्ठाय समीपे कुरु | अमृतीकृत्येति–परशक्तिस्पर्शामृतेन आप्लाव्य | भक्तजनैः समम्- इत्युक्तया स्वैसमावेशव्याप्तिसमये समस्तभक्तानामपि तन्मयतामा शंसति ।। १३ ।। = आप अमृतीकृत्य = आनन्दमय बना कर भक्त जनैः = हम भक्त जनों के अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ १४॥ ( तथा भुंक्ष्व = भोग कीजिये ॥ १३ ॥ दासेषु = ( हम ) सेवकों के लिये सुखासनं = आनन्द-व्याप्ति-मय = प्रसाद - = अनुग्रह - पूर्ण आलोकन- क्षणं = समय = १. ख० पु० चिन्मयस्वामिन् - इति पाठः । २. ग० पु० वित्तशाठ्य चिवर्जनया - इति पाठः । ३. ग० पु० स्वप्रकाशात्मकतामधिष्ठाय—–—इति पाठः । ४. ख० पु० स्वसमावेशतासमये - इति पाठः । - दृष्टि-पात का गृहाण = ग्रहण कीजिए ( अर्थात् अब हम पर अनुग्रह कीजिये ) ॥१४॥