पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ श्रीशिवस्तोत्रावली मे । बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ११ ॥ ( भगवन् = हे ईश्वर ! ) तत् = वह अत्यन्त = अत्यन्त शीतलं = शीतल - ( एवं = और ) - बहिः अपि = बाहर तथा अन्तः अपि = भीतर से - 1 स्यन्दमानं = ( अमृत ) बहाने वाला ( नाथ = हे स्वामी ! ) ( यत् = जो ) त्वद् - = आप के पाद- चरणों के संस्पर्श- = स्पर्श रूपी सुधा = अमृत के सरसः = सरोवर के = = पादाम्बुजं शीतलमित्यादि प्राग्वत् ॥ ११ ॥ त्वत्पाद संस्पर्शसुधासरसोऽन्तर्निमज्जनम् 1 कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु से सदा ॥ १२ ॥ - - अन्तर् = बीच में निमज्जनम् = डूबना ( या करना ) है भवत्- = आप के पाद्-अम्बुज = चरण कमलों का

स्पर्श रूपी

= स्नान स्पर्श- अमृतं = अमृत मे = मुझे सदा = सदैव अस्तु = प्राप्त होता रहे ॥ ११ ॥ एषः = ( वही ) यह - कोऽपि = अलौकिक - ( च = तथा ) सर्व- संभोग- = समस्त भोगों से लंघी भोगः = अत्युत्कृष्ट ( स्वात्मा- = = नन्द रूपी ) भोग मे = मुझे सदा अस्तु = सदैव प्राप्त हो ॥ १२॥ त्वत्पादसंस्पर्श:- रुद्रशक्तिसमावेश: । स एव सुधांसर: - रसाय नाब्धिः । तत्र अन्तर्निमज्जनम् - निःशेषं ब्रर्डनं यत्, एष मम कोऽपीति- असामान्यः भोगः सदा अस्तु । कीदृक् । सर्वान्– सदाशिव पर्यन्तान् भोगान् लँङ्घयते – विरसत्वाभिभवति, तच्छीलः ।। १२ ।। १. ग० पु० शीतलमिति - इति पाठः | २. ख० पु० सुधारसरः -- इति पाठः । ३. ग० पु० ब्रुडनं — इति पाठः । ४. ख० पु० लङ्घते – इति पाठः ।