पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन् = हे ( सर्व-ऐश्वर्य सम्पन्न ) प्रभु ! प्रसीद = (आप) प्रसन्न हो जाइये, - येन = ताकि त्वत्- पदे = आप के चरणों में सदा = सदैव पतित = पड़ा हुआ मे मनः = मेरा मन स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् प्रभो = हे ( सर्वशक्तिमान ) प्रभु ! प्रहर्षात् = हर्ष = अथ वा = या शोकात् = शोक में से - यदि वा - प्रसादः—अम्भस इव स्वयमेव आबिलीभावशान्त्या नैर्मल्यगमनम् । एव मुत्तरत्र | त्वत्पदे – शाक्ते मार्गे, पतितं – लुठितम् । तत्तदिति - ते ते लोचने इति वर्णयितुमशक्यतां स्फीततां चास्वाद्य वस्तुनो ध्वनति | क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षया सम्भावनालिंगाश्च स्वानुभव- साक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति ॥ ६ ॥ प्रहर्षाद्वाथ शोकाद्वा यदि कुड्योद्धटादपि । बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ १० ॥ - अथवा = दीवार कुड्यात् : ( अथवा = या ) - तत् तत् = उन (अवर्णनीय अव- स्थाओं) का घटात् अपि = घड़े में से ( अथवा = अथवा ) आस्वाद्य = अनुभव करके - क्षीवेत् इव = ( आनन्द से ) मस्त सा हो जाय (और) गलेत् इव = ( उसी आनन्द में ) लय हो जाय ॥ ९ ॥ - ७७ | बाह्यात् = ( किसी ) बाहरी अथ = या आन्तरात् = भीतरी - भावात् = पदार्थ में से ( यथा तथा अपि = जैसे तैसे भी ) ( त्वं = []) मे = मेरे लिए प्रकटीभव = प्रकट हो जाइये ॥ १० ॥ वाप्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव नास्माकं कचिद्रहः इत्याह । प्रभो – सर्वतः प्रभवनशील ॥ १० ॥ १. ख० पु० यद्वर्णयितुमशक्यताम् इति पाठः । २. प्रहर्षाद्वाथवा शोकात् — इति पाठः । ३. ग० पु० कुड्याद्गृहादपि - इति पाठः ।