पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली तस्मिन् पुरे - त्वदीये पूरके चिदात्मनि रूपे, वास्तव्यः - समाविष्टः स्याम् । यत्र आसौधात् - आन्तरात्सुधासमूहरूपात् प्रतिभालक्षणा- दुच्चाद्धान: आ च गोपुरान्- इन्द्रियविषयरूपाद्वारात्, त्वं देव्या-- परशक्तचा समेतो- नित्यप्रमुदितः । 'न सा जीवकला काचित् इत्यादिनीत्या वससि | बहुरूप : – विश्वात्मा । अत्र अनुरणनशक्तया लौकिकेश्वरंपरिचर्यार्थः स्पष्टः । तथोत्तरत्राप्यनुसर्तव्यः ॥ ७ ॥ - समुल्लसन्तु भगवन् भवद्भानुमरीचयः । विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ८ ॥ भगवन् = हे भगवान् ! भवद् = आप भानु- - • सूर्य भगवान् को मरीचयः = ( अनुग्रह-प्रद ) किरणें ( तावत् = तव तक ) समुल्लसन्तु = चमकती रहें, यावत् = जब तक कि एषः = यह मे = मेरा = हृत् पद्म: = हृदय रूपी कमल की ते = पूजनाय = पूजा के लिए - विकसतु = ( पूर्ण रूप में ) खिल जाय ॥ ८ ॥ मरीचयः–अनुग्राहिकाः शक्तयः | तव पूजनाय – त्वत्पद्समावेशाय ॥ ८ ॥ विकैसतु - व्याप्तिमासादयतु । - प्रसीद भगवन् येन त्वत्पदे पतितं सदा । मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥ १. ख० पु॰ लौकिकैश्वर्यपरिचर्यार्थः -- इति पाठः । २. ग० पु० अनुमन्तव्यः - इति पाठः । ३. ग० पु० विकसन्तु — इति पाठः । ४. ग० पु० व्याप्तिमासादयन्तु — इति पाठः । ५. ग० पु० त्वदसमसमावेशाय – इति पाठः ।