पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् चित्तभूभृद्भुवि विभो वसेयं कापि यत्र सा | निरन्तरत्वत्प्रलोपमयी विभो = हे व्यापक प्रभु ! ( अहं = मैं ) चित्त- चित्त रूपी - भूभृत्- पर्वत की भुवि = भूमि अर्थात् तराई पर क्वापि = कहीं = = एकान्त ) स्थान पर वसेयं = निवास करूं, - सा = वह ( अलौकिक ) किसी ( ऐसे महारसा = परमानन्द-रस- पूर्ण - ( भगवन् = हे ईश्वर ! ) = यत्र = जिस (चिदानन्द रूपी नगरी में देवी समेतः = पराशक्ति के साथ वृत्तिर्महारसा ॥ ६ ॥ यत्र = जहां निरन्तर- = लगातार त्वत्- = आप के स्वरूप में प्रलापमयी = परामर्श करने वाली - त्वम् = आप - आ-सौधात् = ( [अन्तरङ्ग उच्च पर प्रमाता रूपी ) भवन से लेकर आ च गोपुरात् = ( इन्द्रियों के विषय रूपी ) द्वार तक वृत्तिः: ( प्राप्यते = प्राप्त होती है ) ॥ ६ ॥ चित्तमेव अनुल्लङ्घयत्ववासनाश्रयत्वकंठोरत्वादिभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यांचिद्विवेकप्रदायां भुवि - भूमिकायां, वसेयम्, यत्र सा इति - प्राक् परिशीलिता, महारसा – समावेशानन्दमयी, निरन्तरो- घनः, त्वत्प्रलापः— भवत्परामर्श: प्रकृतं रूपं यस्यास्तादृशी वृत्ति:- स्थितिः ॥ ६ ॥ - ७५ ः = स्वरूप स्थिति यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥७॥ बहु-रूपः ( सन् ) = अनेक रूपों को धारण किये हुए स्थितः = ठहरे हैं, तस्मिन् = उसी पुरे = नगरी में अहं = मैं १. ग० पु० प्रतापमयी – इति पाठः । २ ख० पु० कठोरत्वाभिः - इति पाठः । - वास्तव्यः = = निवास स्याम् = करूं ॥ ७ ॥