पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिन् = हे ईश्वर ! = श्रीशिवस्तोत्रावली - अहो सुधानिधे = हे आनन्द-सागर ! अहो मृष्ट ! = हे चमत्कार स्वरूप प्रभु ! त्रिलोचन = हे त्रिनेत्रधारी ! अहो स्वादो = हे मधुर स्वरूप वाले ! विरूपाक्ष = हे डरावनी आंखों वाले ! = - इत्येव = इसी प्रकार आरटन् = ( करुण स्वर में ) पुका- विजृम्भेय = ( प्रभो = हे प्रभु ! ) ( अहं = मैं ) त्वत्- = आप के पाद-पद्म = चरण कमलों के • स्पर्श से संस्पर्श- = परिमीलित = अन्तर्मुख बने हुए लोचनः = नेत्रों (अर्थात्र) - वाला रता हुआ ( अहं = मैं ) - - प्राग्वन्नित्यसमाविष्टतामाशास्ते । सुधानिधे - आनन्दान्धे । मृष्ट- चमत्कारपद्पतित | स्वादो— अंविच्छिन्नमाधुर्य | नृत्येयमिति प्राग्वत् । आरटन्— स्फुटं परामृशन् ॥ ४ ॥ त्वपादपद्मसंस्पर्शपरिमीलितलोचनः । भवद्भक्तिमदिरामदघूर्णितः ॥ ५ ॥ ( तथा = तथा ) आपकी नृत्येयम् = नाचता रहूं ॥ ४ ॥ - भवत् भक्ति- • भक्ति रूपिणी मदिरा - = मदिरा की मद् - = मस्ती से घूर्णितः = मतवाला (सन् = होकर ) = विजृम्भेय = नाचता रहूं ॥ ५ ॥ त्वच्छत यानन्देन अन्तर्मुखीकृतकरणः । विजृम्भेय - चित्स्वरूपो न्मज्जनागात्रं विनमयेय चिद्गुणीभावं नयेयम् । कीदृक् ? भवति साक्षात्कृते, या भक्तिः - आसेवा, सैव मदिरामदः - कादम्बरीचमत्कारः, तेन घूर्णित:– * महाव्याप्तिं लम्भितः ॥ ५ ॥ - - १. ग० पु० अच्छिन्नमाधुर्य — इति पाठः ।

  • तदुक्तं श्रीतन्त्रालोके -

'ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् । संविंदन् घूर्णते घूर्णिमहाव्याप्तिर्यतः स्मृता ॥' इति ।