पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् एव भवदीयेन पादाम्बुजरजसा अनुप्रहप्रवृत्तपरशक्तिकमलपरागेण, रञ्जितमूर्धजः—अधिवासितान्तंः प्रसरः तदूर्ध्वमध्यशक्तचङ्कुरः । प्रहर्षवशादपारम् - अपर्यन्तं, रभसारब्धं- झगिति गात्रंबितेपो मायाप्रमातृताविघूननं येन । नित्यसमावेशविकस्वर- तमाशास्ते ॥ २ ॥ प्रवर्तितं, नर्तनं- त्वदेकनाथो भगवन्नियदेवार्थये सदा । त्वदन्तर्वसतिर्भूको भवेयं मान्यथा बुधः ॥ ३ ॥ ! वसतिः = वास करता हुआ मैं मूकः = गूंगा ( एव = ही ) भवेयम् = बना रहूँ, ( किन्तु = पर ) अन्यथा भगवन् = हे भगवान् ! त्वद् - = आप ही एक- = एक · नाथः = स्वामी हैं जिसके, - ( अहं = ऐसा मैं ) - इयत् = ( केवल ) इतना एव = ही सदा = सदैव 'अर्थये = मांगता हूं कि त्वद् - अन्तर्- = आपके स्वरूप में - = स्वरूप से विमुख होकर ) बुध: ( अपि ) = ज्ञानवान् भी मा ( भवेयम् ) = न बनूं ॥ ३ ॥ (आप के इयदेव - नीपरमर्थये । यत्त्वमेवैको नाथो - नाथ्यमानः समभिलष- णीयो यस्य सः । त्वदन्तर्वसतिः - चिर्द्धनत्वत्स्वरूपसमाविष्टा मूकोऽपि स्याम् | अन्यथा बुधः—विद्वानपि माभूवम् ॥ ३ ॥ - अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन । अहो स्वादो विरूपाक्षेत्येव नृत्येयमारटन् ॥ ४ ॥ - १. ख० पु० अधिवासितान्तःप्रसरदूर्ध्वाष्टशक्तयङ्करः—इति पाठः । २. ख० पु० गात्रविक्षेपम् – इति पाठः । ३. ख० पु० नान्यदर्थये - इति पाठः । ४. ख० पु० चिद्धनत्वात्स्वरूपसमाविष्टः इति पाठः । ५. ग० पु० बुधोऽपि - विद्वानपि - इति पाठः । Lab