पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदेशनाख्यं पञ्चमं स्तोत्रम् त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् । गलेपादिकया नाथ मां स्ववेइम प्रवेशय ॥ १ ॥ नाथ = हे स्वामी ! त्वत् - = तुम्हारे = पाद-पद्म = चरण कमलों के संपर्क - मात्र- = केवल स्पर्श रूपी सम्भोग = आस्वाद में ॐ तत् सत् अथ ( प्रभो = हे ईश्वर ! ) - - अहं = मैं भवत् = आपके पाद-अम्बुज- रजः- = धूलि के राजि - पुञ्ज से रञ्जित = रंगे हुए = मूर्घजः = केशों वाला पादाः- मरीचयः । सम्पर्कमात्र सम्भोगः- समावेशास्वादः | गेले- पादिका–हठशक्तिपातक्रमः | स्ववेश्म - चित्स्वरूपमौचित्यात् ॥ १ ॥ - - भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः । अपाररभसाव्धनर्तनः स्यामहं कदा ॥ २ ॥ = संगिन = आसक्त बने हुए मां = मुझे - चरण कमलों की - गलेपादिकया = हठशक्तिपात के क्रम से स्व- वेश्म = [अपने (चित् रूपी ) घर में प्रवेशय = प्रवेश कराइये ॥ १ ॥ - ( एवं फलतः = और फलस्वरूप ) - अपार = असीम रभसा = हर्ष से आरब्ध = आरम्भ किए नर्तनः = नृत्यवाला कदा = भला कब = स्याम् = बनूं ॥ २ ॥ - १. ख० पु० गलेपादिकया— इति पाठः । २. ग० पु० सदा—इति पाठः ।