पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरसोइलाख्यं चतुर्थं स्तोत्रम् - बहिर॑न्तः– पूजाद्यवसरे । आपाते भेदेनैव प्रकाशमानत्वात् पूज्य- मानो दृश्यमानञ्च, त्वम मरेश - देवेश, महतां - भक्तिमतां पूजकैकरूपो द्रष्टृशरीरच समावेशसामरस्याद्बोधमयप्रमात्रेकरूपस्तिष्ठसि - स्फुरसि चेति शिवम् ॥ २५ ॥ - इति , श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ सुरसोद्वलनामके चतुर्थे स्तोत्रे श्रीक्षेमराजाचार्यकृता विवृतिः ॥ ४ ॥ १. ख० पु० बहिरन्तश्च - इति पाठः । २. ख० पु० पूजाद्यवसरेषु इति पाठः । ३. ख० पु० आपात भेदेनैव-इति पाठः । ७१