पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० श्रीशिवस्तोत्रावली बन्धः = गांठ दृढः = ( ऐसी ) मज़बूत ( अस्ति = है ) = यद् - = कि = = यह अयं प्रथमानम् एव = भासमान होने वाले - आश्चर्यम् अयमात्मबन्धो- देहादिषु प्रमातृताभिमानः त्वदप्रथारूपः । त्वयैव - अतिदुर्घटकारिणा दृढः क्लृप्तः । न त्वत्र अन्यस्य शक्तिः | यस्मान्मम त्वौं प्रथमानसेव–समावेशे भान्तमेव अवधीर्य - न्यग्भाव्य लेशतोऽपि न लथते - व्युत्थाने प्राधान्यमेवावलम्बते इत्यर्थः ॥ २४ ॥ - अमरेश = हे देवताओं के स्वामी ! ( त्वं = आप ) अनिशं = निरन्तर = . महताममरेश पूज्यमानो- ऽप्यनिशं तिष्ठसि पूजकैकरूपः । बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ २५ ॥ पूज्यमानः = पूजे जाते हुए अपि = भी - महतां = महापुरुषों अर्थात् भक्तजनों के लिये पूजक-एक-रूपः = केवल पूजक के रूप में ही तिष्ठसि = ( प्रकाशित ) होते हैं । ( च = और) - ८ त्वाम् = आपकी अवधीर्य = उपेक्षा ( यावा ) - करके लेशतः = ज़रा सी अपि = भी न श्लथते = ढीली नहीं होती ॥ २४ ॥ १ . च० पु० 'मम' न दृश्यते । २. ख० पु० त्वामेव प्रथमानम् ३. ख० पु० व्युत्थानप्राधान्यमेव इह = इस जगत में अन्त:- = = भीतर तथा बहिः = बाहर से दृश्यमानः = दिखाई देते हुए अपि = भी = शश्वत् = सदैव द्रष्टृ-शरीरः = द्रष्टा अर्थात् देखने वाले के रूप में एव = ही - स्फुरसि [ = प्रकट होते हैं ॥ २५ ॥ इति पाठः । – इति पाठः ।