पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरसोइलाख्यं चतुर्थ स्तोत्रम् प्रपञ्चप्रथमाङ्कुरः विवस्वान् प्राणः । चन्द्रमः प्रभृतिभिः- अपानादिभिः सह अस्तमयमेति – प्रशाम्यति । यदि वा विवस्वान्– प्रमाण-प्रकाशः । चन्द्रमः- प्रभृतयः – प्रमेयादयः ॥ २२ ॥ - अप्युपार्जितमहं त्रिषु लोके- ब्वाधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदधि- स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥ अमरेश्वर = हे देवेश्वर ! अहं = मैं त्रिषु = तीनों लोकेषु = लोकों के भवत् = आपके = अङ्घ्रि- = चरणों के स्पर्शन- = स्पर्श रूपी अमृतरसेन = अमृत रस के विहीनं = बिना उपार्जित = प्राप्त किए गए त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्शरसं विना विरसं मन्ये || २३ || नाथ = हे स्वामी ! - बत = अहो ! त्वया = आप से एव = =ही क्लृप्तः = बनाई गई ( और ) तत् = उस अखिलम् = संपूर्ण आधिपत्यम् = स्वामित्व को अपि = भी - नीरसं = रसहीन अर्थात् तुच्छ - मन्ये = समझता हूँ ॥ २३ ॥ बत नाथ ढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव क्लृप्तः । यदयं प्रथमानमेव मे त्वा- मवधीर्य श्लते न लेशतोऽपि ॥ २४ ॥ न १. ख० पु० अस्तमेति — इति पाठः । भवत् = आपके ( स्वरूप को ) - अख्यातिमयः = छुपा रखने वाली अयम् = यह आत्म = मानसिक