पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ अध्वनि = मार्ग पर = कृतपदः अस्मि = पदार्पण किया, तदा एव = त्यों ही - मे = मेरे - भवतः = आप से शुभ-शतानि = सैकड़ों ( प्रकार के ) अपरं = और = - कल्याण का किं उदितानि = उदय हुआ 1 श्रीशिवस्तोत्रावली भगवान् - शिवाध्वनि - श्रेयः शतशालिनि परे शाक्ते मार्गे, प्राप्त विश्रान्तिः ॥ २१ ॥ यत्र = जिस ( अवस्था ) में सः = वह विवस्वान् = ( प्राण रूपी ) सूर्य - = = (रूपी ) चन्द्रमा सह = सहित - चन्द्रमः- प्रभृतिभिः = आदि सर्वैः = सभी (विकल्प रूपी तारागणों) अस्तमयम् = - ( इत्यतः = इस लिए ) प्रभो = हे प्रभु ! ( अहं = मैं ) यत्र सोऽस्तमयमेति विवस्वाँ- चन्द्रमः-प्रभृतिभिः सह सर्वैः । कापि सा विजयते शिवरात्रि: स्वप्रभाप्रसरभास्वररूपा ॥ २२ ॥ = अस्त = क्या मृगये = मांगूं ? ॥ २१ ॥ 1 कृतपदः- एति = हो जाता है, सा = वह अपनी स्व-प्रभा- = कांति के प्रसर = प्रसर से - भास्वररूपा = देदीप्यमान् रूप वाली कापि = अलौकिक ( चिद्रूपिणी ) शिवरात्रिः = शिव-रात्रि = विजयते: `= धन्य है ॥ २२ ॥ १. ख० पु० परमे शाक्ते मार्गे - इति पाठः । २. ख० पु० समस्तमायीयप्रथासंहरणात् — इति पाठः । - सा कापि - लोकोत्तरा, शिवरात्रि :- शिवसमावेशभूमि:, समस्त- मायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः । कीदृशी ? स्वप्रभाप्रसरेण - चित्प्रकाशजृम्भणेन आसनशीलं रूपं यस्यास्तादृशी । स इति - अशेष- -