पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरसोइलाख्यं चतुर्थ स्तोत्रम् सततमेव भवद्वपुरीक्षणा- मृतमभीष्टमलं मम देहि तत् ॥ २० ॥ नाथ = हे स्वामी ! किं त्वं = क्या आपको स्मरसि = याद है ( यत् = कि ) मया = मैंने = कदाचित् = कभी = अपि = भी = विषय-सौख्यम् = विषय-सुख की ईहितम् = चेष्टा की है अथापि तत् (= सुख ) अर्थितं = मांगा है ? ( वह विषय- महेश = हे परमेश्वर ! = किल = सचमुच यदा एव = ज्यों ही ( अहं = मैंने ) - ( सच तो यह है कि ) मम ( तु ) = मुझे तो ( केवलं = केवल ) - भवद्वपुः = आप के स्वरूप का ईक्षण- = साक्षात्कार रूपी अमृतम् = अमृत एव = ही - सततम् = सदैव अलम् = अत्यन्त अभीष्टम् = प्रिय है तत् ( एव ) = वही - ( मह्यं ) देहि = मुझे दीजिए ॥ २० ॥ - ईहितं—चेष्टितं' प्रयत्नेनार्जितं, अथाप्यथितं कातिं कदाचिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्रणोक्त्या गाढप्रभुपरिचयं ध्वनति | केवलं मम सदैव भवद्वपुरीक्षणामृतं - त्वत्स्वरूपप्रकाशनरसाय- नम् अलमभीष्टम | तदेव च देहि — प्रयच्छ ।। २० ।। किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया । शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ २१ ॥ ६७ तव = आप की इच्छया = इच्छा से तावके = आप के शिव- = कल्याण मय १. च० पु० 'चेष्टितम्' इति न दृश्यते ।