पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दासतां प्रति = दासभाव का भाजनं = पात्र क्षणमपि = क्षण भर के लिए भी श्रीशिवस्तोत्रावली यदि भवदद्वयानन्दरसासवम् अहमविरतं नास्वादयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम्; - आनन्दघनत्वत्स्वरूपापरि- चितत्वात् ॥ १८ ॥ ( प्रभो = हे ईश्वर ! ) - अयं = यह - जनः = जीव न किल पश्यति सत्यमयं जन- स्तव वपुर्द्वयदृष्टिमलीमसः । तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ १९ ॥ 'सत्यं = सचमुच द्वयदृष्टि - = भेद-दृष्टि से मलीमसः = मलिन बना हुआ किल = निश्चित रूप में = • किल = कदापि न भवेयम् = न बन जाऊं ॥ १८ ॥ तव = आप के "वपुः = चिदात्मा स्वरूप को न पश्यति = नहीं देख पाता है, तदपि = पर तो भी ( त्वं = []) सर्ववित् = सर्वज्ञ और = आश्रित = भक्तों के प्रति - वत्सलः = अनुकूल ( सन् = होते हुए ) इदं मे = इस मेरी आरटितं = पुकार को = किं न = क्यों नहीं शृणोषि = सुनते ॥ १९ ॥ अयं तावज्जनः भेददृष्टिमलीमसत्वात् तव सत्यं चिद्धनं वपुः न पश्यति । तथापि त्वं सर्ववित्- सर्वज्ञः । आश्रितवत्सलः - भक्तानु- कूलः । अत एव स्वयमेवोचितस्वात्मदर्शनदानेऽपि मे किमिति, आरटितम् - आकन्दितं न शृणोषि दर्शनं तावत् झगिति, मम आरटितं — भक्तिविवशचित्तस्य आक्रन्दितमात्रं तु शृणु इति प्रार्थयते || स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम् ।