पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ईश = हे प्रभु ! ) - इह = इस संसार में त्वद् - = आप की दास-जनस्य अविभेदमतेः = अभेद - बुद्धि को छोड़कर मनः = मन किं नु अपरं = दूसरा सरसोइलाख्यं चतुर्थ स्तोत्रम् = भला कौन सा सुखम् = सुख अस्ति = ( हो सकता ) है अथ = और अपरा = ( कौन सी ) दूसरी विभूतिः = संपदा ( हो सकती ) है । - तत् = तो ( फिर ऐसा होते हुए भी ) तावक = आप के दास का ( प्रभो = हे स्वामी ! ) चेत् = यदि अहं = मैं आदरात् = बड़े आदर से - ( च = और ) अविरतं = लगातार भवद् = आप के तां = उस ( अद्वयानन्दरूपा बुद्धि ) को परिहृत्य : = त्याग कर किं = क्यों - १. ख० पु० धावति — इति पाठः । = - कुपथम् = ( व्युत्थानरूपी ) कुत्सित मार्ग को ही समावेशस्फुरितायास्त्वदद्वयसंविदः अपरं सुखं - विभूत्यादि च न किंचिदस्ति; - तस्या एव सर्वातिशायित्वात् । ततः किमिति तावकदास- जनस्य तां - त्वविभेदसंविदं परिहृत्य, मनः कुपथमेति - व्युत्थान- भूमिमेवाधावति ।। १७ ।। - - क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरा- दविरतं रसयेयमहं न चेत् ॥ १८ ॥ 1 पति = ग्रहण करने लगता है ॥ १७ ॥ = अभेद-रस- = अद्वयानन्द - रस रूपी आसवम् = मदिरा का न रसयेयम् = स्वाद न लेता रहूं, ( तर्हि = तो फिर ) अहं = मैं = यहां तावक- = आप के