पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ श्रीशिवस्तोत्रावली. प्रयोजनः = प्रयोजन से युक्त ( सन् = होकर ) आविशति = प्रस्फुरित होता है । यः च = और जो (यह 'शिव' शब्द ) येषु = जिन ( भक्तों ) के · शशी इव = चन्द्रमा की नाई मुखमण्डले = मुख-मण्डल में नियतं = निश्चित रूप में अमृताशयात् = अमृतमय कला से प्रसृतः = प्रसारित होता हुआ स्वादु- मधुर

और

= परममृतं = उत्कृष्ट अमृत संस्रवति = खूब बहाता है, 1 ( सः ) = वही (अचिन्त्य महिमा से युक्त ) शिव-ध्वनिः = शिव-ध्वनि - भ्रमन् - = घूमती अस्ति = रहती है, - ते = वे - ( एव = ही ) जयन्ति = धन्य हैं ॥ १३॥१४ ॥ यो' विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु मुखमण्डले नियतं - निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः स्वादु परं चामृतं सम्यक् स्रवति - आनन्दरसं समुच्छलयति । कीदृक् ? अमृताशयात् साक्षात्कृत चिद्धन परमेश्वरस्वरूपात् प्रसृतः - स्वरसेनोचारितः, अमृताशयात् शशी–चन्द्रमा: प्रसृतः मण्डले स्फुरन्, परं स्वामृतं स्रवति | यश्चैव विचित्रेण समावेशरससेकेन वर्धितः, अत एव शतशोऽ 'प्युदीरितः शङ्करेत्ययं शब्दः, तिर्यगाशयेषु – पशुहृदयेष्वपि, नवनव- प्रयोजन: - प्रतिक्षणं तत्तदपूर्वचमत्कारकारी, आविशति- परिस्फुरति || • परिसमाप्तमिवोग्रमिदं जगद् विगलितोsविरलो मनसो मलः । तदपि नास्ति भवत्पुरगोपुरा- र्गलकवाट विघट्टनमण्वपि ॥ १५ ॥ १. ख० पु० यो विचित्रेत्यादि युगलकमित्यन्तं पदकदम्भकं नास्ति ।

२' ख० पु० परमेश्वररूपात् — इति पाठः ।

३. ख० पु० स्फुरत् — इति पाठः । ४. ख० पु० यच्चैव — इति पाठः । ७५. ख० पु० वर्धितोऽपि - इति पाठः । -