पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( त्वत् - = आपके ) संगम- = स्वरूप - समागम के विचित्र- - कया पीति - अनुत्तर समावेशशालिन्या लोलया त्वज्जुषां - त्वां प्रोत्या सेवमानानाम् । एष इति - असामान्यो रागः परिपोषं प्राप्तः । यद्वियोग- भुवि - व्युत्थाने संकथा संस्मृतिश्च कर्त्री संगमोत्सवं फलति | वियोगभुवि संभोगदशां संगमोत्सवम् इत्युक्तचा अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥ यः सुरसोइलाख्यं चतुर्थ स्तोत्रम् - यो जो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः । शब्द आविशति तिर्यगाशये- ब्वप्ययं नवनवप्रयोजनः ॥ १३ ॥ अनूठे रस- = आनन्द - रस के सेक- = सींचने से वर्धितः = वृद्धि को प्राप्त हुआ शतशः अपि = और सैकड़ों बार उदीरितः = उच्चारण में आया हुआ उत्सव = उत्सव को फलति = उत्पन्न करती है ॥ १२ ॥ ते जयन्ति मुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः । यः शशीव प्रसृतोऽमृताशयात् स्वादु संस्रवति चामृतं परम् ॥ १४ ॥ - ( स्वरूप समावेश के ) अयम् = यह शङ्कर - इति = 'शिव' - = ६१ लोगों के ) आशयेषु = हृदयों में -- शब्द: = शब्द तिर्यग् = पशुओं के समान ( मूर्ख अपि = भी. - [ युगलकम् ] १. ख० पु० त्वद्वियोगभुवि - इति पाठः । २. ख० पु० यैर्विचित्ररस - इति पाठः । ३. ख० पु० विसृतोऽमृताशयात् — इति पाठः । नव-नव- = अपूर्व ( चमत्कार के ) -