पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० हृदि = हृदय में जृम्भते = विकसित होती है, येन = जिससे ते = वे - त्वत्- = श्राप की कथा- = कथा रूपी श्रीशिवस्तोत्रावली निनाद - = गड़गड़ाहट ( को चाहने वाले ) चातका: = (आपके भक्त रूपी) चातक अपि = भी - चिरं = चिर काल तक - सुभगीकृताः = ( स्वरूप - समावेश के ) आनन्द में लीन ( स्वामिन् = हे स्वामी !) त्वज्जुषां = आप के भक्तों का त्वयि = आप के प्रति - एषः = यह (असामान्य ) रागः = अनुराग कयापि = ( आपकी ) अलौकिक लीलया = अनुग्रह - लीला से परिपोषम् - = ( इतना ) बढ़ अम्बुद- मेघों की = - हे देव ! तेषु-केषुचित्प्रागुक्तभक्तिमत्सु हृदि तावकः उत्तमः— उत्कृष्टः सुभगभावः कोऽपि उच्छलदानन्दरसोल्बणत्वं किंमपि जम्भते, येन तेऽपीति – समावेशे सम्भिन्नहृदया अपि, अत एव त्वत्कथैव अम्बुद - निनादः, तत्र चातका इव - समावेशशालिप्रतन्यमान शिवकथाकर्णन- प्रहृष्टहृया अपि चिरं सुभगीकृताः- समावेशभूमिं लम्भिताः । यत्कथा- मात्रेण समावेशोऽवतरतीत्यर्थः ॥ ११ ॥ ( भवन्ति = हो जाते हैं ) ॥ ११ ॥ w त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः । यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥ आगतः = जाता है - यत् = कि ( तेषां = उन भक्त-जनों के ) वियोग- - भुवि = दशा में भी वियोग (अर्थात् व्युत्थान) की तथा = वह (आप के स्वरूप को ) संकथा = चर्चा (और) संस्मृतिः = स्मृति १. ख० पु० किमप्युज्जृम्भते - इति पाठः । २. ख० पु० समावेशसंभिन्नहृदया - इति पाठः । - ३. ख० पु० कथावर्णनप्रहृष्टहृदया - इति पाठः ।