पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन् = हे भगवान् ! ( भवता = []) - प्रभुणा = प्रभु ने = सुरसोइलाख्यं चतुर्थ स्तोत्रम् स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुणैव । तत्कथं जनवदेव चरामि स्वत्पदोचितमवैमि एव = ही - स्वेच्छया एव = अपनी ही इच्छा से (अर्थात् निरपेक्ष अनुग्रह-शक्ति से ) अहं = मुझे निजमार्गे = अपने (ज्ञान के) मार्ग पर पदं = पैर कारितः = रखवाया है, तत् = तो - देव = हे देवता ! तावकः कोऽपि : हे भगवन् ! अहं प्रभुणैव – न तु अन्येन केनचित् । स्वेच्छयैव- निरपेक्षशक्तिपातयुक्त था, निजमार्गे - विकस्वरस्वशक्तिवर्त्मनि, पदं कारितः– विश्रान्ति लम्भितः । तत्कथं जनवदेव - लोकवदेव चरामि - व्युत्थाने व्यवहरामि । त्वत्पदोचितं - त्वम्मरीचिपरिचयसमुचितं समा- वेशवशान किंचिदवगच्छामि ।। १० ।। - = आपके स्वरूप की न किंचित् ॥ १० ॥ कथं = क्या बात है कि ( मैं ) जन-वदेव = सांसारिक लोगों की भाँति ही चरामि ' = व्यवहार करता हूँ त्वत् - = और आपको पद्- = पदवी के कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः । त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ ११ ॥ = एक अलौकिक उचितं = योग्य ( अर्थात् आपकी पदवी पर पहुँच कर जानने योग्य ) किंचित्-न = कुछ भी नहीं = अवैमि = जानता हूँ ॥ १० ॥ , उत्तमः = और उत्कृष्ट सुभग-भावः = आनन्द - दशा तेषु = = उन ( भक्तों ) के