पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली हे नाथ ! तव विभा– परः शाक्त: स्पन्दः | अमृतदिग्धा - परमा नन्दोपचिता | विद्युदिव - क्षणमात्रं या कदाचिन्ममावभाति-समावेशेन स्फुरति, सा यदि बलबद्युत्थान मपंहस्त्य नित्योदिता स्यात्, तद्विधिवत्- यथातत्त्वं पूजितोऽसि | किमुतान्यत् परिसमाप्तं करणीयं कृतकृत्यता च जायते इत्यर्थः ॥ ८ ॥ ५८ सर्वमस्यपरमस्ति न किंचिद् वस्त्ववस्तु यदि वेति महत्या । प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥ ( प्रभो = हे स्वामी ! ) वस्तु = सत् पदार्थ यदि वा = अथवा अवस्तु = सत् पदार्थ, = सब कुछ सर्वम् असि = आप ही हैं, अपरं = ( आप के बिना ) और S किञ्चित् = कुछ भी न अस्ति = नहीं है, - इति = इस प्रकार महत्या = बड़ी प्रज्ञया = बुद्धि से यथा एव = जैसे ही S 1. ख० पु० २. ख० पु० - अत्र = इस जगत में ( मया = मैंने ) त्वं = आप के स्वरूप का व्यवसितः = निश्चय किया है, - = तथा एव = वैसे ही ( त्वं = आप ) मे = मुझे सुप्रकटः = अच्छी तरह प्रकट भव = हो जायें ॥ ९ ॥ असि त्वं सर्वम् । अपरं वस्तु यदि वावस्तु न किंचिदस्ति, सर्वस्य चिद्धनत्वात् प्रकाशमयत्वेन प्रकाशनात् । इत्येवं शुद्धविद्यामय्या यथैव महत्या प्रज्ञया अत्र - जगति त्वं निश्चितस्तथैव मे सुष्ठु - व्युत्थानेऽपि समावेशवशात् प्रकटो भव ॥ ६ ॥ समावेशे स्फुरति — इति पाठः । अपहस्तय्य - इति पाठः ।