पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( किन्तु = किन्तु ) केचनापि = कुछ बिरले ( आप के भक्त तो ) एकबारगी सद्य:- - - भातम् : अक्षत- = ते सुरसोइलाख्यं चतुर्थ स्तोत्रम् = प्रकट बने हुए, • निरन्तर प्रथित नाथ = ( हे अभिलषणीय ) प्रभु ! अमृत = परमानन्द से दिग्धा = सनी हुई - या = जो = आपकी तब ज्ञानक्रियामरीचियमयचरणकमलरसं केचित् द्वैतनिष्ठाः, भेदेन पर्युषिता - झगिति उपभोगानासादनेन शुक्तीकृतप्राया वृत्तिः– स्वरूपं यस्य तमुपेताः -- प्राप्ताः, न तु सद्य आस्वादयन्ति । केचित्पुनः- परशक्तिपातपवित्रिताः सद्यो भातं - झगिति उपनतम् अक्षतवपुषं- 'नित्यस्फुरत्स्वरूपं द्वयशून्यं - चिदानन्दैकंघनं रसयन्ति - चमत्कुर्वन्ति । 'केचिदिति अपकर्ष केचनापीति उत्कर्ष ध्वनति ॥ ७ ॥ - - विभा वपुः = स्वरूप वाले द्वय- और भेद-भाव से शून्यं = रहित आपके चरण कमलों का आनन्द - रस ( रसयन्ति = चखते हैं अर्थात् लूटते हैं ) ॥ ७ ॥ नाथ विद्युदिव भाति विभाते या कदाचन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत् पूजितोऽसि विधिवत्किमुतान्यत् ॥ ८ ॥ सा = वह (आप की झलक ) यदि = यदि स्थिरतरा एव = भवेत् = बन जाती, तो फिर तत् = प्रभा ( त्वं = आप मुझ से ) · कदाचन = कभी ( अर्थात् किसी विधिवत् = विधिपूर्वक - - समाधि-काल में ) ५७ पूजितः = पूजित = असि = होते । - मम = मुझे विद्युदिव = बिजली की भांति ( क्षण किम्-उत-अन्यत् = इससे बढ़कर और - मात्र के लिए ) भला क्या ( मेरे लिए वाञ्छनीय भाति = प्रकाशित होती है, होता ) ॥ ८ ॥